________________
274
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
जडद्रव्यं
सर्वार्थसिद्धिः चेन्न; *निमित्तवदेव नित्यप्राप्तिनैरपेक्ष्यात् । त्वत्पक्षेण च यद्येन नित्यप्राप्तं न तत्तस्योपादेयं यथा पटस्य तन्तुः तथा च पटः तस्मान्न तन्तूपादेय इति प्रसङ्गात् । प्रकृतिपुरुषयोर्नित्यप्राप्तयोर्नोपादानोपादेयभावः । अतो यद्येन नित्यप्राप्तं न तत्तस्योपादेयं यथा प्रकृतिपुरुषयोरन्योन्यमिति । पटादिकमपि येन नित्यप्राप्तं कथं तस्योपादेयं स्यात् । तयोरन्योन्यप्राप्तिनास्तीति चेन्न; पन्धवदुभयोरपि संयोगः तत्कृतस्सर्गः ॥
आनन्ददायिनी निमित्तवदेवेति-निमित्ते अतिप्रसङ्गपरिहारवदुपादानेऽपि संभवादिति भावः । प्रतिपक्षमाह- त्वत्पक्षेण चेति । तथाच पट इति–नित्यप्राप्त इत्यर्थः । व्यभिचारमप्याह-प्रकृतिपुरुषयोरिति । विरुद्धत्वमप्याहअतो यद्येनेति । तयोः-प्रकृतिपुरुषयोः । पङ्गन्धवदिति___पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । इति पूर्वार्धम् । अत्रेत्थं वाचस्पतिना व्याख्यातम्-' ननु चेतनोऽहं चिकीर्षन् करोमी' ति कृतिचैतन्ययोः सामानाधिकरण्यमनुभूयते तन्नोपपद्यते चैतन्यस्याकर्तृत्वात् कर्तुश्चाचैतन्यात् इति शङ्कायाम् ;
तस्मात्तत्संयोगात् अचेतनं चेतनावदिव लिङ्गम् । इति परस्परसंयोगाधीनो भ्रम इत्युक्ता ; अवच्छिन्नयोस्संयोगोऽपेक्षा विना न संभवति ; अपेक्षा चोपकार्योपकारकभावं विना नेति अपेक्षा
भावप्रकाशः * निमित्तवदेवेति-एतेन वंशीधरोक्तानुमानमप्यप्रयोजकमिति दर्शितम् ॥