________________
सरः]
त्रिगुणपरीक्षायां सत्कार्यवादप्रथमहेतुविवरणं खण्डनखण्डनं च
263
तत्वमुक्ताकलापः णाप्राप्तनिष्पत्त्य(योगात्)दृष्टेः
सर्वार्थसिद्धिः रणम् । अभावप्रतियोगिवचने विवक्षितविरुद्धोक्तेः । अभावमात्रविवक्षायां विरोधात् इति । उपादानग्रहणादित्यनेन विवक्षितं हेतुं व्यतिरेकेण व्यनक्ति-अप्राप्तनिष्पत्त्यदृष्टेः इति । '* न हि
आनन्ददायिनि घटादिः-खरूपमेव नास्तीति वक्तुं न शक्यत इत्यर्थः । कुतः ? तथा सति घटादिखरूपं न स्यात् । तत्र हेतुः-असतोऽघटादित्वात् घटादिस्वरूपस्यातद्रूपत्वादित्यर्थः । तथाचायं निर्गलितार्थः-सत्त्वस्य घटरूपत्वे असत्त्वस्यापि घटरूपत्वमविशेषादिति सत्त्वासत्त्वात्मकत्वयोर्विरोधात् । अन्यतरपरिशेषे स्वरूपशून्यतायां पर्यवस्यतीति खण्डनतात्पर्यम् । किमत्र असत्त्वमभावप्रतियोगित्वं विवक्षितं उताभावात्मकत्वमिति विकल्पमभिप्रेत्य आद्यं दूषयति—अभावेति । अभावप्रतियोगित्वेऽपि सत्त्वविरोधाभावेन असत्त्वासिद्धेरित्यर्थः । द्वितीयआह–विरोधादिति । भावात्मकत्वेन घटादेरुपलम्भादभावात्मकत्वाभावा (त्वविरोधा) दित्यर्थः ॥
ननु सांख्यकारिकायां उपादानग्रहणादित्युक्तम् ; मूले प्राप्तनिष्पत्त्ययोगादित्यनुवादोस्ति ; स न युक्त इत्यत्राह--उपादानग्रहणादित्यनेनेति ।
भावप्रकाशः तत्कारणनिष्पाद्यत्वमपि नास्तीति व्यतिरेकव्याप्तिराप निमित्तोपादानसाधारणीत्यभिप्रेत्याह-'* न हीत्यादि कारणपदस्य परिणामिकारणपरतया संकोचकल्पनं वंशीधरस्यायुक्तमिति भावः । तत्वकौमुद्यां सम्बन्धश्व