SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विषयः xxxii क्षणभङ्गनिरासः तंत्र- 1 क्षणभङ्गावतरणम्, तत्साधनानुवादः, तदनु- 317 – 325 कूलव्यामितक च. 2 प्रत्यभिशाप्रमात्वसाधकासिद्धिनिरासः दृष्टा- 325-329 पुढंम् न्तसिद्धिश्व. 3 दृष्टान्तान्तरं प्रत्यभिज्ञयैक्यसिद्धिः, अतिप्रसङ्ग- 330-331 परिहारः बुद्धिभेदशङ्का च. प्रामाण्योपपत्तिः, हारौ च. 4 प्रत्यभिज्ञाया एकबुद्धित्वं तदंशस्यग्राह्यत्वे आ - 332-333 क्षेपः तत्र प्रतिबन्दिश्व. 5 इन्द्रियासंबद्धग्रहणानुपपत्तितत्परिहारसाम्यम् 334-337 स्मृतित्वापत्तितत्परि 6 सर्वस्मृत्ययाथार्थ्याशङ्कापरिहारौ अतीतार्थस्मृ- 338-339 तिप्रमात्वे दोषः तत्परिहारश्च. 7 प्रत्यभिज्ञायाः स्थिरविषत्वसाधक हेत्वसिद्धि शङ्का तन्निरासः विरुद्धधर्माध्यासपरि- 340-343 हारश्च. 8 स्वभावद्वया सामानाधिकरण्यशङ्कातत्परिहारौ 844–347 स्वभावत्वानुपपतिशङ्कातत्परिहारी पर संमतिश्च. 9 सहकारिसंपत्तेः शक्तयनधीनत्वं सहकारिसंव- 348-349 बन्धस्य भेदकत्वशङ्का च. 10 कालभेदेन विरुद्ध स्वीकारेऽपि नाव्यवस्था 350-351 अन्यथा एकानेकाद्यसिद्धिः. 352-355 11 तत्त्वे दन्त्वयोरेकधर्मि संबन्धायोगादप्रमात्वश कायां प्रतिबन्धाऽनिष्टापादनं, कालिकविरोधे व्यवस्था च. 12 तत्त्वेदन्त्वयोर्विरोधपरिहारः, अन्यथाऽनिष्टा - 356-357 पत्तिः, परहेत्वसिद्धिनिगमनं च. -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy