________________
विषयः
xxxii
क्षणभङ्गनिरासः
तंत्र-
1 क्षणभङ्गावतरणम्, तत्साधनानुवादः, तदनु- 317 – 325
कूलव्यामितक च.
2 प्रत्यभिशाप्रमात्वसाधकासिद्धिनिरासः दृष्टा- 325-329
पुढंम्
न्तसिद्धिश्व.
3 दृष्टान्तान्तरं प्रत्यभिज्ञयैक्यसिद्धिः, अतिप्रसङ्ग- 330-331 परिहारः बुद्धिभेदशङ्का च.
प्रामाण्योपपत्तिः,
हारौ च.
4 प्रत्यभिज्ञाया एकबुद्धित्वं तदंशस्यग्राह्यत्वे आ - 332-333 क्षेपः तत्र प्रतिबन्दिश्व.
5 इन्द्रियासंबद्धग्रहणानुपपत्तितत्परिहारसाम्यम् 334-337
स्मृतित्वापत्तितत्परि
6 सर्वस्मृत्ययाथार्थ्याशङ्कापरिहारौ अतीतार्थस्मृ- 338-339 तिप्रमात्वे दोषः तत्परिहारश्च.
7 प्रत्यभिज्ञायाः स्थिरविषत्वसाधक हेत्वसिद्धि
शङ्का तन्निरासः विरुद्धधर्माध्यासपरि- 340-343 हारश्च.
8 स्वभावद्वया सामानाधिकरण्यशङ्कातत्परिहारौ 844–347 स्वभावत्वानुपपतिशङ्कातत्परिहारी पर
संमतिश्च.
9 सहकारिसंपत्तेः शक्तयनधीनत्वं सहकारिसंव- 348-349 बन्धस्य भेदकत्वशङ्का च.
10 कालभेदेन विरुद्ध स्वीकारेऽपि नाव्यवस्था 350-351 अन्यथा एकानेकाद्यसिद्धिः.
352-355
11 तत्त्वे दन्त्वयोरेकधर्मि संबन्धायोगादप्रमात्वश
कायां प्रतिबन्धाऽनिष्टापादनं, कालिकविरोधे
व्यवस्था च.
12 तत्त्वेदन्त्वयोर्विरोधपरिहारः, अन्यथाऽनिष्टा - 356-357 पत्तिः, परहेत्वसिद्धिनिगमनं च.
-