________________
XXX
विषयः
पुटम् परमाणुकारणतावादनिरासः तंत्र1 पञ्चीकर गपक्ष अगुल मूहरूपप्रकृतिपर्यवसानेन 185--186
__औलूक्यपक्षापत्तिशङ्का. 2 अण्वारम्भकत्वानभ्युपगमकृतविशेषनिर्वाहकः
आरम्भवादनिरासः.
1 आरम्भकपरमाण्यंशबाधकतर्कपरम्परा .... 186--188 2 दिग्भेदबुद्धिभेदसंयोगस्वामित्वादिप्रतिबन्दिनि- 188.-200
रासः. 3 संयुक्तविभुप्रतिबन्दीनिरासः
200-204 4 अणुत्वाविश्रान्ति त्र्यणुकाचाक्षुषत्वतर्कनिरासः 204 -206 5 परिमाणवैचित्र्यानुपपत्तितर्कनिरासः .... 207-209 6 श्रौताण्वसिद्धिः श्रुत्या परमाण्वसिद्धिश्च .... 209--210 7 परिमाणोपजीविशास्त्रतात्पर्यनिर्वाहः .... 210--211 8 शास्त्रतस्सिद्धावपि परेष्टासिद्धिः
211 9 शास्त्रतो नित्यस्पर्शनिरवयवाणुसिद्धयसंभवः 211--212 10 प्रकृतिविषयसाङ्खयोक्तिव्याहतिः
.... 212 सहव्यवादसमर्थनम् तत्र--- 1 स्वसिद्धान्तसंक्षेपः
213--215 2 कार्यागन्तुकतावादस्य गुरुत्वाद्यतिशयापत्त्या 216---221
निरासः. 3 नामसङ्ख्यादिभेदस्य कार्योपादानभेदासाधन- 221-224
त्वम्. 4 कार्योपादानभेदबाधकतर्कः
224-226 5 वृत्त्युत्पत्तिनाशानुपपत्तिभिरवयविनिरासः -228 6 स्वमतेलाघवनित्यानित्यविभागबुद्धिविशेषाणा- 228--238
मुपपत्तिः . 7 न्यायदर्शनोक्तावयविविचाराचातुर्यम् .... 238--246