SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्रव्यातिरिक्तधर्माक्षेपपरिहारः सर्वार्थसिद्धिः '* विशेष्यपर्यन्तोक्तौ तथा स्यात् । क्वचिगुणमात्रविषयेषु शुक्ला दिशब्देषु भावप्रधानेषु व्कयोरित्यादिषु त्वतलाद्यन्तेषु जातिर्गुणः क्रियेत्यादिषु च वाच्यानां तत्तद्धर्माणामिदन्त्वेन निर्देशादित्थम्भावसापेक्षत्वे अनवस्था ; अनपेक्षत्वे तु सर: ] 2 71 आनन्ददायिनी ननु धर्माणां धर्मान्तराङ्गीकारे अनवस्था; स्वस्यैव स्वनिष्ठत्वे आत्माश्रयः धर्मिणश्च धर्मापेक्षया धर्मत्वेऽन्योन्याश्रयः ; परस्परव्यावर्त - कत्वे कर्मकर्तृविरोध इति तन्निष्कर्षकप्रयोगे धर्मी विशेष इत्यनुपपन्न भावप्रकाशः सम्बन्धस्यैव अनुवृत्तिपदार्थत्वकथनेन तस्य संसर्गतया भानस्यैव तेन स्त्ररसतः प्रतीतेः । पूर्वव्यक्तिनिष्ठता — पूर्वव्यक्तिसम्बन्ध एव । भाष्ये गोत्वादेरनुवृत्तिधर्मविशिष्टता — अनेकव्यक्तिसम्बन्ध एव । वस्तुतो धर्मधर्मिभावस्य गोत्वानुवृत्त्योस्सत्त्वेन तथा व्यपदेशो भाष्ये श्रुतप्रकाशिकायां च, न तु ताद्रूप्येण ज्ञाने भानतात्पर्येण इति ध्येयम् । 1 '* विशेष्यपर्यन्तोक्तावित्यादि —– विशेषणत्वं विशेष्यस्य स्वेतर - व्यावृत्तिधीहेतुत्वं । यस्य विशेषणत्वमात्रं तस्य तु स्वत एव स्वेतर - व्यावृत्तता । विशेष्यस्यैवेतरव्यावर्तकधर्मापेक्षा इति चास्तु तथाप्यद्रव्ये संस्थानरूपजातेरसंभवेन तद्विशेष्यकप्रतीतिषु तदितरव्यावर्तकधर्माभावेन ' प्रथममेव वस्तु प्रतीयमानं सकलेतरव्यावृत्तमेव प्रतीयते ' इति भाप्यविरोध इति भावः । * शुक्लादिशब्देष्विति — शुक्लादिप्रत्यक्षे च आश्रयविनिर्मोकेण रूपभानं न संभवतीति तत्त्यागः । इदं शब्दगन्धादिप्रत्यक्षस्याप्युपलक्षणम् । 2
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy