SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 68 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप तत्त्वमुक्ताकलापः मतिमथने स्वान्यनिर्वाहकत्वं [जडद्रव्य सर्वार्थसिद्धिः धर्मत्वादिधर्मास्स्वीकार्याः । अन्यथा अनुमानासिद्धौ क्षणभकादिसाधनायोगात् । अतिमथने -'* अत्यन्तचचयाम् । यद्वा स्फुटमतिमथने – विशदबुद्धया सावधानं विमर्शे सतीत्यर्थः 1 आनन्ददायिनी अन्यथेति — पक्षधर्मत्वादीनां कल्पितत्वेऽनुमानस्याभासत्वात् क्षणभङ्गादिसाधनमपि न स्यादित्यर्थः । अत्यन्तचर्चायामिति । अयं भावःधर्मधर्मिभावमपलपतः को भावः ? किमनुभव एव नास्तीति ; उत सत्यपि तस्मिन् अनवस्थादुस्स्थतया न सद्विषयत्वमिति । नाद्यः ; वाङ्मात्रेण प्रतीतिमात्रापह्नवप्रसङ्गात् । न द्वितीयः ; स्वपरनिर्वाहकत्वेऽनवस्थाया एवाभावात् इति । तर्हि प्रथमत एव स्वपरनिर्वाहोऽस्तु किं धर्ममात्रेणापीति शङ्कां परिहर्तुं 'स्फुटमतिमथने ' इत्येकनिर्वाहप्रमाणपरतया योजयति — द्वेति । स्फुटा चासौ मतिश्चेति स्फुटमतिः । मतिरेव वस्तुसद्भावे भवति शरणं । स्वान्यनिर्वाहकतया केषाञ्चिदेव ―― भावप्रकाशः रीत्या न्याय्यत्वादिति भावेनाह' अतिचर्चायामिति । गौरित्यादौ गोत्वादेर्धर्मिणा धर्मवत्त्वस्य स्फुटताया उक्तरीत्या असम्भवमभिप्रेत्य स्फुटमतिमथने इत्येकमेव पदमित्यभिप्रेत्याह - 2 * यद्वेति । * विमर्शे सतीति । विमर्शो विचारः । स च उक्तरीत्या बोध्यः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy