________________
‘पङ्क्तौ
अशुद्धम् त्वधिक यतश्री बृहद्धत्तिः तदती
शुद्धम् त्वधिको यच्छी
बृहदारीः
तदती
नुपपन्नः
नपपन्न
शब्द
सत्वस्य सर्वत्रोत्पलकचित्पठाः सिद्धावाद्य सामान्यबत्वे
दिकार्य
प्रत्यक्षत्वा विपर्ययं नन्वनव्ययाव्यलिङ्ग स्याषामुद्भासते ऽनित्य जातीनामान्त्ये वर्णाश्रमापालन तत्त्वसंरक्षणार्थ प्रयोजन वोपपपन्न वितण्डा निराकरणेन सिद्धिजयः वादिन सनिग्रहो
सत्त्वस्य सर्वत्रोपल
कचित्पाठः सिद्धा सामान्यवत्त्वे दिकार्य प्रत्यक्षत्वाविपर्यय नन्वनन्वयाव्यलिङ्गस्यापामुद्भाव्यते ऽनित्यः जातीनामानन्त्ये वर्णाश्रमपालन तत्त्वसंरक्षणार्थ, प्रयोजनं वोपपन्न वितण्डानिराकरणेन सिद्धिर्जयः बादिनं स निग्रहो