________________
(१७)
प्रमाणवचनानि धीरत्यन्तपरोक्षेऽथेन स्मृतेरप्रमाणत्वंनासतो हेतुता नापिनासिद्धे भावधर्मोऽस्तिनो इन्द्रियम् । प्रत्यक्षागमबाधितप्रत्येकं यो भवेद्दोषोप्रमाणेतरसामान्यपित्रोश्च ब्राह्मणत्वेनपूर्वप्रमितमात्रे हि बाधाविनाभावयोर्विभिन्नकालं कथं ग्राह्यमनोऽनिन्द्रियम् । यत्परः शब्दः सयथाहेः कुण्डलावस्था-(श्लोकपंचकम्)४९ यस्त्वन्यतोऽपियो यत्रैव स तत्रैवरूपं यद्यन्वयो हेतोरूपालोकमनस्काररोमशो दन्तुरः श्यामो (श्लोकत्रितयम् )५२ लिङ्गस्यानन्वया अष्टालिङ्ग लिङ्गीभवत्येववर्षातपाभ्यां किं व्योम्नःविरुद्धहेतुमुद्भाव्यशंखः कदल्यां कदलीश्रोत्रादिवृत्तिरविकल्पिका