________________
(११) १ प्रमाणमीमांसाग्रन्थधृतविषयः २ न्यायसूत्रप्रमाणमीमांसयोंवैलक्षण्यम् ३ श्रीहेमचन्द्राचार्यचरितम् ४ श्रीहेमचन्द्राचार्यरचितग्रन्थानां नामानि । इति चतुष्टयं यथामति सविस्तरं निरूपितम् । श्रीहेमचन्द्राचा. र्याणां वंशवृक्षो यद्यपि महतायासेन साधनानि समुच्चित्य संसाधितस्तथापि केषांचिदाचार्यमहाभागानां संसूचनया न मुद्रापितः । अन्तिममरुन्तुदं कृत्यं निवेदयामो यत् मुद्रापितग्रन्थे संभूता अशुद्धयः । तत्र कारणं मानुषतासुलभमज्ञानमिति तु नातिरोहितम् । तथापि काचिदासीत्त्वरा। तथाहि-अस्माभिरारब्धमात्रे मुद्रापणे श्रुतिपथमागतं यत् 'जैनश्वेताम्बरपरिषदोऽधिवेशनम्' पक्षाभ्यन्तर एव मोहमय्यां भवितेति तदासीन्मनसि यदेकसमयावच्छेदेन सर्वेभ्यो नानादिग्देशागतेभ्यःपण्डितेभ्यो जैनग्रन्थप्रसारबद्धादरेभ्यो महाशयेभ्यश्च दर्शनीयं मुद्रितप्रमाणमीमांसापुस्तकं भवतु च परिचयः कार्यद्वारा 'आर्हतमतप्रभाकरस्य ' इति निश्चित्य प्रत्यहं षोडशपत्राणि मुद्राफ्तिानि । तेन मुद्राप्यमाणपत्रावलोकनानवसरादशुद्धयः प्रतिपृष्ठं पदमकार्षुः । संतुष्यते चेतो निवेदयितुं पुस्तकमेतन्मुद्रापितं दृष्ट्वा बहुभिः प्रज्ञैर्महाशयश्चै सभ्यैः प्रोत्साहितोऽहं आहेतमतप्रभाकरकर्मणि । ततः सभाया निवर्त्य शुध्द्यशुद्धिपत्रं निर्मितं तदप्यन्ते परिशष्टरूपेण मुद्रापितम् । तदनुसारं संपाद्य पुस्तकशुद्धिं पठेयुः पाठकश्रेष्ठा इति विज्ञापयामः ।
प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपाह्वश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात् साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थकारिटिप्पनीयुतं प्रास्ताविकं च सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशन्नहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किंच 'दत्तराम रंगनाथ उपासक' (कार्याधिपो जैन प्रिंटिंग वर्क्स) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये यदल्पीयसा कालेन स्वीयकार्यकर्तृभिः सहैतैः सोदायासभरानहोरात्रं संपादितं मुद्रणं पुस्तकस्यास्य । यदि न स्यादीदृशं साहाय्यं तर्हि पुस्तकमिदं जैनश्वेताम्बराधिवेशनसमये नोपस्थितं भवेत् । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानास्टीर्विज्ञाप्यानुग्राह्योऽयं जन इति संप्रार्थकःसांवत्सरीकपर्व वीरसंवत् २४५२ ।
विद्वद्वशंवदः, पुण्यपत्तनम् .
मोतीलाल लाधाजी