________________
(3)
२ काव्यानुशासनम् (सवृत्ति ) । ३ छन्दोऽनुशासनम् (सवृत्ति ) । ४ अयोगव्यवच्छेद्द्द्वात्रिंशिका | ५ अन्ययोगव्यवच्छेदद्वात्रिंशिका | ६ अर्हन्नीतिः ।
७ अभिधानचिन्तामणिः सवृत्तिकः ( अयमेव नाममालत्यप्यभिधीयते डॉ. सतीशचन्द्रेण )
८ अनेकार्थसंग्रहः सवृत्तिः (पिटर्सनमहाशयः वृत्तिर्महेन्द्रकृता न हेमचन्द्रकृतेति वदन् चिन्त्यः । पिटर्सन्स रिपोर्ट पृ. ५१ ) जैनग्रन्था - वलि पृ. ३०९ इत्यत्र अनेकार्थनाममालेति नाम यदुच्यते तदेतस्यैव स्यात् । ९ निघण्टुः सशेषः ।
१० देशीनाममाला (सवृत्ति: ) ११ योगशास्त्रम् (सवृत्ति) १२ त्रिषष्टिशलाकापुरुषचरित्रम् | १३ परिशिष्ट पर्व
१४ व्याश्रयमहाकाव्यं संस्कृतं प्राकृतं च ।
१५ वीतरागस्तोत्राणि विंशतिसंख्यानि ( तथा च प्रभावकचरिते
“ चक्रे विंशतिमुच्चैः स वीतरागस्तवानां च ।। ८३५ ।। "
१६ न्यायबलाबलसूत्राणि । ( अत्र पं. हिरालालहंसराजकृतजैनेति
हासे ( १-१४९ ) बलाबलसूत्र बृहद्वृत्तिरित्युक्तम् ) १७ सप्तसंधानमहाकाव्यम् ।
१८ नाममालाशेष: (निर्णय सागरमुद्रितकाव्यानुशासनप्रस्तावनायामेवं निर्देशः )
१९ बालभाषाव्याकरणसूत्रवृत्ति: । ( पं. हिरालालमतेन ) २० विभ्रमसूत्रम् । (पं. हिरालालमतेन । पं. बेचरदास महाशयस्तु ग्रन्थोऽयं गुणचन्द्रस्येति लिखति पुरातत्त्व पु. ४ अं. १ पृ. ८१ )
काव्यानुशासनप्रस्तावनानुसारम्
२१ शेषसंग्रहः २२ शेषसंग्रहसारोद्धारः
२३ द्वात्रिंशत् द्वात्रिंशिका : - जैनग्रन्थावलयनुसारम् पृ. १८० इदं लिखितपुस्तकं राजनगर ( अहमदाबाद ) डेहलाभाण्डागारेऽस्तीति तत्रैव निर्दिष्टम् ।