________________
१७४
प्रमाणपरिभाषाशब्दोऽन्यत्र घटसद्भावाऽविनाभाव्येव, भवति हि निषिध्य. मानोऽर्थो नियमेन कचित, इतरथा निषेधायोगात्, न हत्यन्तमसतो युक्तिमान् व्यासेधः, यथा खरविषाणकल्पानां भूतपञ्चकार्थान्तरभूतानाम्, इति निषिध्यमानत्वमेव जीवस्य सत्त्वमवगमयति घटाद्यवच्छेदेन निषिध्यमानो जीवः शरीरापच्छेदेन सनेव । ननु घटाद्यवच्छेदेनाप्यसौ सन्नेवेति चेत् कथं सत्त्वम् ?; व्यापकत्वादिति चेत् किं तत्र प्रमाणम् ?; विपक्षे तु अस्त्येव प्रमाणम्, यद्वादी____“ यत्रैव यो दृष्टगुणस्तत्र कुम्भादिवान्नष्पातिपक्षमेतत् " इति । एतच्च वक्ष्यामः । ननु व्यापकत्वेनाभिमतमप्याकाशं कुत्र निषिध्यमानं सत् सत्तामनुविशेत् ? । नन्वेतत् क आह सर्वेण सदर्थेन निषिध्यमानेन भवनीयामिति ?, निषिध्यमानः सर्वोऽर्थः सन्नेवेति त्ववोचाम। व्याप्यसद्भावे हि व्यापकेन भवितव्यम् । अन्यथा तयोरविनाभावनियमभङ्गप्रसङ्गात् व्यापकं तु काचिद् व्याप्यव्यभिचार्यापि स्यादेव, यथा तप्तायोगोलकेऽनला धृमविरहितः। उक्तं च-“लिङ्गे लिङ्गी भवत्येवइत्यादि । प्रकृतेपि निषिध्यमानत्वं व्याप्यं सद्भूतभावाव्यभिचारि । न चैतद् दृष्टमिष्टं वा यो हि निषिध्यमानो नात्यन्तं भवत्येव, यदि च सद्भूतभावो निषिध्यमानत्वेन व्याप्यभावमामिदधीत स्यात्तदापूर्वोक्तः पर्यनुयोगः ।न वाऽश्री. पीराकाशस्यापि परमाणुषु विरहम्, इति यत्किञ्चिदेतत् । ननु खरविषाणादेरपि प्रतिषेधपथमवतरतः सद्भूतभावानुषङ्गः। न, न हि विशिष्टरूपण तस्य प्रतिषिद्धता उपलब्धचरी ख़रे किपाणप्रतिषेधस्तु स्वप्रतियोगिनं गमयत्येक गवादौ । तदुक्तं महाभायकृता. "असओ नत्यि निसेहो संजोगाइपडिसेहओ. सिद्ध ।