________________
१६८
प्रमाणपरिभाषा---- अहम् ।
पञ्चमः परिच्छेदः ।
चेतनो जीवः प्रमाता ॥१॥ चैतन्य जीवस्य लक्षणम् । यदूचे "चेतनालक्षणो" जीवः इति। . ये तु देहाकारपरिणतभूतान्येव चैतन्याश्रयत्वेना. भ्युपजग्मुः, ते महामूर्खाः, कयमन्यथा देहाकारपरिणतभूतात्मनि शवे प्रत्यक्षप्रसिद्धचैतन्याभावं नावलोकेरन् । न चैवमालुलुकानास्तथाभूताभ्युपगमाऽसद्ग्रहेणात्मानमर्हन्ति कदर्थयितुम् । न च पृथिव्यप्तेजोवायुलक्षणभूतच. तुष्कसमुदयोदयत्त्वेन चैतन्यस्यातथाभूते मृतदेहेसमुपपत्तेस्तदभावस्य कुतस्तदभ्युपगमाऽसद्ग्रह इति शक्यं वक्तुम, वक्तव्यं हि तत्र केन भूतेन वैकल्यम् ? वायुनेति चेत्, मैवम्, तत्सम्भवपि चैतन्यानुपलब्धेः । अपिच दुरुपपादः कायाकारपरिणामः, स हि पृथिव्यादिभूतमात्रनिबन्धनो यदि तदा सर्वत्र तत्पसङ्गः तथाविधसाम्यादिभावसहकारिफारण. विकलत्वान्नैष दोष इति चेत् साम्यादिभावस्यापि पृथिव्यादि. भूतनिबन्धनचे सर्वत्र तत्प्रसङ्गात् तत्मसङ्गेन तत्मसङ्गः वस्त्वन्तरनिमित्तत्वे च तत्त्वान्तरापातः । अथ च वस्त्वन्तरनिमित्तोऽसौ, माप्तस्ता वस्त्वन्तरपदार्थो जीवपदार्थः । अपिच प्रत्यक्ष एव जीवः, तथाहि-यदेतत् संशयादिज्ञानं स्वसंवेदनसिद्धं हृदि परिस्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्ष तन्न, प्रमाणान्तरेण साध्यम् । यथा खशरीर एवात्मसंवेदनसिद्धाः सुखदुःखादयः । ननु