________________
॥ अहम् ॥ स्थाद्वादपश्चाननो निखिलावनिवनिकायां विलसतितराम् । चतुश्चत्वारिंशदधिकचतुर्दशशतमितसूत्रसूत्रणसूत्रधार-याकिनीमहत्तराधर्मसूनु-विरहाङ्काङ्कित-सुगृहीतनामधेय-सूरिपुरन्दर
श्रीहरिभद्राचार्येण भगवता निर्मितः
शास्त्रवार्तासमुच्चयः।
-ROOOOOOOO
तदुपरितपोगणगगनाङ्गणगगनमणि-शासनसम्राट्-सूरिचक्रचक्रवर्तिसर्वतत्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन
श्रीविजयलावण्यसूरिणा विरचिता स्याद्वादवाटिका टीका
[अथ द्वितीयः स्तबकः २॥] सतामन्तश्चक्षुः कवलितजगन्मोहतिमिरः,
प्रदीपः स्याद्वादोऽप्रतिहतगतिस्तत्र मुकुटः । स्वतन्त्रोऽनेकान्तामितमननविद्योतनकरो,
नमस्यो लोकानां रविरिव जयत्याप्तमहितः ॥ १ ॥ वार्तान्तरमावेदयतिहिंसादिभ्योऽशुभं कर्म, तदन्येभ्यश्च तच्छुभम् ।
जायते नियमो मानात् , कुतोऽयमिति चापरे ॥१॥११३॥ हिंसादिभ्य इति- हिंसा-ऽनृत-स्तेया-ऽब्रह्म-परिग्रहेभ्योऽविरतिकारणेभ्य