SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तृतीयो विध्युभयारः ११३ यत्स्वरूपाव्यतिरिक्तलक्षणा अवस्थास्त्वया विना भेदेनोच्यन्ते पुरुष एवावस्था इति, नावस्था एव पुरुष इति तत एव तस्य ताभ्यो नानात्वं तासाञ्च त्वद्वचनादेव सिद्ध्यति, यथोद्र्ध्वग्रीवादिलक्षणो घटो घट एवार्ध्वग्रीवादय इति, न त्वभेदेऽवधारणभेदोsस्ति, यथा घट स्वात्मैव घटो घट एव घटस्वात्मेति, स पुरुषोऽप्येवञ्च सति पुरुषान्तरेणाभिव्याप्तः, ततश्वानवस्थितैकत्वतत्त्वप्रतिष्ठः पुरुषान्तरातिदेश्यश्व, पुरुषस्वात्मत्वादवस्थावत् । वाऽचेतनव्यक्तमूर्त्ता अस्यां प्रत्यक्षार्थेदंविषयतायां नित्यादिरूपार्थपुरुषपरमार्थता प्राप्नोति । अवस्थास्त्वन्यत्वानेकत्व एव पुरुषः, अवस्थास्वात्मत्वात् पुरुषस्य, ततस्तासामन्यत्वेनानेकः, त्वदुक्तेरेवावश्यमन्यास्ताः पुरुषात्ताभ्यश्च सोऽन्यस्तद्रूपापत्त्यनिष्टत्वात् अवस्थान्तरवत् । यतोsवस्थास्वात्मत्वमस्य नेष्यते, पुरुषातिदेशात्तु पुनरन्यत्वं न सम्भवत्येव, स्वपरविषयकृतभेदद्वारान्यत्वासम्भवात्, कस्यचित्कथञ्चित्ततोऽन्यस्यानुपपत्तावपि चतस्रोऽवस्थाः त्वदुक्तिवदेव येन केनचिदुपपत्तिप्रकारेण सम्भावनापादितान्यत्वाः पृथक् पृथक् स्युः पुरुषश्च । अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः पुरुषोऽपि न तर्हि, पुरुषोऽस्तु, पुरुषलक्षणत्वाद्विनिद्रावस्थावदेवं शेषा अपीति पुरुषाभाव एव, कुतोऽस्य सर्वगतता ?
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy