________________
विषय
सिद्धानां वीर्याऽभावसमर्थनम् . सिद्धानामपि अधर्मास्तिकायोपकृतत्वम् सिद्धानाम् ऊर्ध्वगत्यविरामाऽऽपादनम् . सिद्धिविनिश्चयसाक्षी.
सिद्धेषु चारित्र - वीर्याभावप्रतिपादनम् सिद्धेषु द्रव्यविभावव्यञ्जनपर्यायाऽभावः सुखासनसिद्धिः
सुतीर्थे शास्त्रार्थश्रवणम्.
सुनय दुर्नयसप्तभङ्गी
सुनयस्य अनन्तधर्मात्मकवस्तुबोधकत्वम् सुनयस्य देशगमकत्वेऽपि सर्वगमकत्वम् सुलीनचित्तलाभः
सूक्ष्मतत्त्वम् आज्ञाग्राह्यम्. सूक्ष्मदृष्ट्या धर्मो ज्ञेयः
सूक्ष्मबुद्ध्या अर्थावधारणम्
सूक्ष्मभेदविज्ञानप्रभावप्रज्ञापना
सूक्ष्मव्यवहारनयमतप्रकाशनम्
सूक्ष्मव्यवहारानुसरणबीजद्योतनम् सूक्ष्मसंपरायोपशान्तकषायवीतरागदर्शनादिभेदः
सूत्रकृताङ्गवृत्तिकार-सम्मतिवृत्तिकारमतभेदद्योतनम् .
सूत्रकृताङ्गवृत्तिसंवादः
सूत्रकृताङ्गसूत्रविचार: सूत्रकृताङ्गसूत्रविशेषविभावना
सूत्रधरेभ्यः अर्थधराः प्रधानाः
सूत्राऽऽशातनायाः त्याज्यता सूरिमन्त्राराधनातः सौभाग्यवृद्धिः
सूर्यक्रियाव्यङ्ग्यः अद्धाकालः . सैद्धान्तिकबाधपरिहारः सोपाधिकगुण-गुणिभेदोपदर्शनप्रयोजनम् . सोमिलवक्तव्यताविमर्शः
स्कन्धे परमाण्वनुपलब्धिः
स्तम्भादिकं न ज्ञानाकारमात्रात्मकम् स्थानाङ्गवृत्तिसंवादः
स्थानात्रवृत्तिस्पष्टीकरणम् .
स्थानाङ्गसूत्रवृत्तिसंवादः .
स्थानानसूत्रसंवादः .
स्थानाङ्गसूत्रातिदेशः स्थितिः नाऽऽकाशजन्या
·
परिशिष्ट- १३
पृष्ठ
१७०३
स्थितिसामान्यकारणतामीमांसा १४४३ स्थितेः अदृष्टहेतुकत्वमीमांसा
१४४४ स्थित्यादौ कालत्रयान्वितोत्पादादिविमर्शः
विषय
. १७५८ स्थिरा स्थिरपर्यायनिरूपणम्
२१३६ स्थिरायां कामभोगस्वरूपमीमांसा
स्याद्वादकल्पलता-रत्नाकरसंवादः स्याद्वादकल्पलतादिसंवादः
स्याद्वादकल्पलतानुसारेण नाशनिरूपणम् स्याद्वादकल्पलतायां स्वतन्त्रकालनिरासः
स्याद्वादकल्पलतासंवादः
२१३० स्थूणानिखननन्यायोपदर्शनम् ... २४१३ स्थूल सूक्ष्मरूपेण केवलज्ञानादौ त्रैलक्षण्यसिद्धिः २४५३ स्थूलकालव्यापिनि अतीतादिव्यवच्छेदाऽयोगः
५४६ स्थूलदृष्ट्या आत्मादेः विशेषगुणचतुष्कशालित्वम्
. ५७४ स्थूललोकव्यवहारतः कालसिद्धिः
. ५६८ स्थूलवर्त्तमानार्थविचारः
२४६९ स्निग्ध- रूक्षत्वशक्तिविरहेण कालाणूनां कायत्वाऽभावः ..... १६६४ स्निग्ध- रूक्षपरिणामापादानम् आवश्यकम्.
२४७५ स्पर्शज्ञान - समतालाभविमर्शः
. ५२५ स्यात्कारैवकारयोः सार्वत्रिकत्वम्. २५१९ स्यादर्थानुप्रवेशेन सर्वव्यवहारः १२३५ स्यादेकान्तः स्यादनेकान्तः
१२५०
२१५९
. ५५७
७७४
३४
१०७५
१३८०
१०३४ स्याद्वादमञ्जरीसंवादः
२५८८ स्याद्वादरत्नाकरातिदेशः
स्याद्वादपरिज्ञाने नैश्चयिकसम्यक्त्वम् स्याद्वादबाधकविचारः
१६२० स्याद्वादरत्नाकरानुसारेण गगनसिद्धिः
. ५१६ स्याद्वादसिद्धान्तः मात्सर्यशून्यः ९२० स्याद्वादे प्रतिनियतस्वरूपभानविचारः १०४२ स्याद्वादे सप्तदशदूषणाक्षेपः १३६७ स्व-परगीतार्थतया शीघ्रं भाव्यम् . ३२८ स्व- परप्रत्ययजन्योत्पादप्ररूपणम्
. ७७० स्व-परविवेकविज्ञानफलम्
. ९३६ स्वजातीयाऽसद्भूतव्यवहारवर्णनम् १४३२ स्वजात्या द्रव्यादिपरिणामैक्यम्.
स्वतन्त्र-समानतन्त्र-परतन्त्रानुसारेण द्रव्यलक्षणद्योतनम्
२७८७
पृष्ठ
१४२६
१४३७
१२६४
२२५०
८९५ स्वतन्त्रकालद्रव्यनिरासः
१४४१ स्वतन्त्रकालद्रव्यसाधकयुक्तिनिरासः .
७८४
२४३६
१६३४
१२८०
. ७४६
१६९३
१५२२
....
७८३
१५६४
२०६८
२५३२
११५५
११५२
४२२
२१३
१३२६
१३६२
१५२७
११७६
.५२८
३७१
. ३५२
१०६१
१४६८
३४७
४००
. ३६२
२४९०
१३४०
१८५३
. ८६७
२८८
१९३९०
१५८१
१६१७