SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ विषय प्रस्थकोदाहरणे नयसप्तभङ्गी प्रस्थकोदाहरणे विशेषविमर्शः प्रस्थकोपचारस्य पारमार्थिकत्वम् प्राक् कार्यसत्त्वाऽसत्त्वविमर्शः प्रागभावध्वंसोत्पादे कालान्वयोऽसङ्गतः प्रागभावनाशस्य त्रैकालिको व्यवहारः प्राग् घटदर्शनं मृत्तिकास्वरूपेण . प्रायोगिकी उत्पत्तिः अशुद्धा. प्रायोग्यलब्धिसहकारेण सूक्ष्मभेदविज्ञानगोचरा परिपक्वपरिणतिः प्रासादादिगतैकत्वादिविचारः फलतः नयवादानां सत्यत्वमीमांसा बकसाधुवर्णनम् .. बलात्कारेण प्रेरकत्वं धर्मादौ नास्ति बलायां सदनुष्ठानलक्षणसद्भावः बलीयसा यत्नेन ग्रन्थिभेदः कार्यः. बहिर्मुखचित्तवृत्तिविरामविचारः बहुश्रुतेषु मोहमाहात्म्यविजृम्भणम् बाह्यक्रियामात्रसन्तुष्टिः त्याज्या बाह्यप्रवृत्त्यतिरेकः त्याज्यः बाह्यभावा न स्पृहणीयाः . बाह्यान्तराकारविरोधविमर्शः बीजपदोत्पन्नं श्रुतम् अर्थसमम्. बुद्धिकृतः समयसमाहारः बुधजनस्वरूपोपदर्शनम् बृहत्कल्पभाष्यसंवादः बृहद्द्रव्यसङ्ग्रहसंवादः बृहन्नयचक्रवृत्तिसंवादः बोधं विना रुच्यसम्भवः 'बोधः घटाकार' इत्युपचारविचारः बौद्धमद्योतनम् बौद्धमतप्रवेशापत्तिविचारः बौद्धमते उत्पाद-व्यययोरवस्तुता बौद्धमते कारणताविशेषाऽसम्भवः बौद्धमते कार्य कारणभावभङ्गः बौद्धमते कार्य कारणभावमीमांसा बौद्धमते ध्रौव्यस्य माध्यस्थ्याऽजनकत्वम् बौद्धमतेऽतिरिक्तदिक्कालाऽनङ्गीकारः • परिशिष्ट-१३ पृष्ठ विषय . ४९२ बौद्धसंमतवासनानिरासः . ५०३ बौद्धसम्मतवासनानिरासः ४९७ बौद्धसम्मतसामग्रीविमर्शः ३०५ | बौद्धादिदर्शने ज्ञानं मोक्षमुख्यहेतुः • १२५३ ब्रह्मदेवमतप्रकाशनम्. १२४४ ब्रह्मदेवमतसमालोचना . ३०८ ब्रह्मसूत्रशाङ्करभाष्यनिराकरणम् १३०८ ब्रह्मसूत्रश्रीभाष्यसंवादः भगवतीसूत्र सम्मतितर्कविरोधपरिहारः भगवतीसूत्रव्याख्यामीमांसा . २५२८ . २८२ भगवतीसूत्रसंवादः . १०६५ भगवतीसूत्रसंवादोपदर्शनम् २३०७ भगवतीसूत्रादिसंवादेन उपचारवैविध्यवर्णनम् १४१४ भगवत्यां कालचतुष्कवर्णनम्. २५०० २४१२ | भगवत्यां गुणार्थिकदेशना सङ्ख्याऽभिप्रायेण . भगवत्समयः सर्वदर्शनमयः . . २५४० भगवद्बहुमानतो वचनानुष्ठानप्राप्तिः • २४७ ९ | भगवद्बाणी गुणिजनादियशोदात्री २२५८ | भवबालदशानिवृत्तिः २५४२ भवभङ्गापादनम् . २६०४ भवभ्रमणचिह्नप्रदर्शनम् . १९८४ भवानन्दाभिप्रायप्रदर्शनम्. . ६९३ भवितव्यतापरिपाकोपायद्योतनम् . १६१३ भविष्यत्त्वनिर्वचनम् २२५४ भव्यताव्याख्या २२८० भव्यस्वभावविचारः भव्यस्वभावानङ्गीकारे शून्यवादापत्तिः भव्याभव्यस्वभावग्राहकनयविचारः ६३० १८१४ १७ भामत्यां परतः सत्त्वप्रतिक्षेपः .. भामहालङ्कारसन्दर्भः ८७० १७४५ भावनाज्ञान- स्पर्शज्ञानादिसमुपलब्धिकृते यतितव्यम् . . १३१ भावनिक्षेप एव एवम्भूतनयसम्मतः १७४९ भावलब्धिपरिचयः . १७५२ भावलब्ध्यप्राप्तिकारणविज्ञापनम् १७४८ भावश्रावकलक्षणपरामर्शः १७४७ भावसम्यक्त्वस्वरूपद्योतनम् ११७२ भावस्य उत्तरपरिणामं प्रति निरपेक्षता १५३८ भावस्याद्वादशुद्धपरिणतिः सहजमलोच्छेत्री २७७७ पृष्ठ १७५६ ११७१ १७५१ २३४७ ९ २१७८ १९६५ १९४७ १८ १५८८ ६० . ७७१ .८३९ १५०४ १९७ ३४८ २३७६ २३९६ २४०४ १८६७ . १७४ १२४६ .५८८ १२५६ १८२८ १८२२ १८२५ २००० ...४६७ १७५४ २२७० ८०५ २५१२ २५१३ २४४१ १३९६ ११२३ २४७६
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy