________________
विषय
पर्यायस्वरूपप्रकाशनम् पर्यायाऽतिरिक्तो गुणो नास्ति पर्यायाणां द्रव्य-गुणाश्रितत्वम् पर्यायाणां मिथोऽभेदसिद्धिः
पर्यायाणां सर्वथा नाशाऽयोगः
पर्यायात्मककालतत्त्वनिरूपणम्
पर्यायान् द्रवतीति द्रव्यम्...
पर्यायार्थतः प्रतिक्षणम् उत्पादादिसिद्धिविचारः
पर्यायार्थनये द्रव्यनिक्षेपग्राहकत्वं धवलाकारसम्मतम् पर्यायार्थिकनयो भेदविज्ञानोपयोगी. पर्यायार्थिकव्याख्या
पर्यायार्थिकसम्मतभेदवृत्तिप्राधान्यविमर्शः. पर्यायार्थिकाणाम् ऋजुसूत्रादौ समवतारः पर्यायार्थिकोपयोगतोऽहङ्कारादित्यागः .
पर्याये कालद्रव्यत्वोपचारः
पर्याये गुणारोपः
पर्याये द्रव्योपचारः.
पर्याये नित्यत्व-ममत्वादिबुद्धिः दुःखकारणम् पर्याये पर्यायोपचारः पर्यायेऽप्यनेकस्वभावसमर्थनम्
पर्यायोऽपि त्रिलक्षणः
पर्यायौदासीन्येन आत्मद्रव्यान्वेषणम् पर्वतिथिदिने शाकादित्यागबोधः .
पाणिनिव्याकरणमहाभाष्यसंवादः
पातञ्जलमते परिणामव्याख्या
पापश्रमणव्याख्या
पापिद्वेषः त्याज्यः
·
परिशिष्ट- १३
पृष्ठ
विषय
. ११३
पुद्गलविभावपर्यायविचारः
२२२८
पुद्गलस्य द्रव्य - पर्यायात्मकता.
२ २०८३
पुद्गलादौ अर्थपर्यायप्रकाशनम्
. १२०५ पुद्गले भेदाभेदव्यवहारोपदर्शनम्.
.
·
१२६६ | पुद्गलेभ्यः कालाऽऽनन्त्यविमर्शः
. १४९३ पुनरुक्तिदोषनिराकरणम् .
पुनरुक्तिनिराकरणम्
१६५६
१२२९ पुनरुक्तिप्रयोजनप्रकाशनम्
. ९७६
. ४८७
पुरातन नवीनप्रबन्धद्वयसम्बन्धप्रकाशनम् . पुरुषव्यापाराऽजन्यत्वं वैस्रसिकोत्पादलक्षणम् . पुरुषस्य एकानेकरूपता
. ६७८
. ५४० पुरुषे एकाऽनेकरूपताविमर्शः.
. ९९४ पुष्पदन्तादिपदे प्रतिपादकताविचारः . ५९५ पूर्वपर्यायध्वंसोत्तरपर्यायोत्पादयोरैक्यम्. १५८४ पूर्वपर्यायाऽनाशे उत्तरपर्यायाऽयोगः
८६४ पूर्वसुकृतादीनाम् अनुगमशक्त्या सत्त्वम् . ८६१ पूर्वापरकालीनवस्तुव्यवहारविमर्शः. २१८५ पूर्वापरविवक्षया सामान्य- विशेषात्मकता. . ८५२ पूर्वापरशाखासम्बन्धयोजनम् . १७९१ पूर्वापरानुसन्धानेन विचारणीयम् १३७२ | पृथक्त्व-सङ्ख्यादिस्वरूपदर्शनम् . . ५९९ पृथ्वीत्वेन शरावे गन्धसिद्धिः . १९९८ पौद्गलिकग्रहणगुणव्याख्योपदर्शनम् . ११४२ पौरुषहीनता त्याज्या
१३५६ प्रकरणपञ्चिकासंवादः
पारमार्थिकाऽऽन्तरिकमोक्षमार्गाऽभिमुखदशाप्रारम्भः
पारमार्थिकौपचारिकभेदविचारः
२३०४ प्रकारान्तरेण असद्भूतव्यवहारोपवर्णनम् १८७९ प्रकारान्तरेण नैगमनयस्य त्रिविधत्वम् . २३९९ प्रकारान्तरेण पर्यायचतुष्कोपदर्शनम् .. . २३८ प्रकारान्तरेण प्रमाणसप्तभङ्गीप्रदर्शनम् ८८६ प्रकृति - विकृतिरूपौ गुण - पर्यायौ १८८७ प्रकृतिप्रत्ययसिद्धशब्दः शब्दनयः २१६८ प्रज्ञापनायां स्वतन्त्राऽद्धासमयवर्णनम् .
'पुत्रः अहम्' इत्युपचारमीमांसा पुत्रादिपर्यायाः कल्पिताः
पुद्गल - तद्गुणपर्यायनिमित्तकः प्रत्याघातः त्याज्यः
पुद्गलत्वेन परमाणोः नित्यता
१७३३ प्रज्ञापनासूत्रतात्पर्यपरामर्शः
पुद्गलद्रव्ये वर्णादिचतुष्टयविमर्शः
पुद्गलनिमित्तं जीवपरिणमनम् . पुद्गलपरमाणुः सूक्ष्मपर्यायः
१६३५ प्रज्ञाप्रतिष्ठाप्रभावप्रद्योतनम्. २०४४ प्रणिधानादिशून्यक्रियावैफल्यम् २२१४ प्रतिक्षणं केवलज्ञानादिपर्यायभेदः
पुद्गलप्रदेशेभ्यः अद्धासमयानाम् अनन्तगुणाधिक्यसङ्गतिः . १५९७ प्रतिक्षणोत्पादादिसिद्धिः
पुद्गलमूर्त्ततानभिभवः
२०५० प्रतिज्ञाप्रदर्शनम्
२७७५
पृष्ठ
.८६८
९२
२१६७
. ४२९
१५८७
२२२५
१६९२
१६३३
२६१८
१३१४
२१५०
२१२५
. ४७९
१९४५
१३०४
१२२८
१५१६
. ७७२
१८३९
१६३२
२१८९
१७२९
१६३६
१४९०
१७१७
८६५
७४९
२२०४
५५०
. १७३
७९०
१५०६
१५८६
२४५१
२२६६
१२८१
१२७३
६