________________
विषय
ज्ञानस्वरूप आत्मा
ज्ञानाकारोऽर्थप्रयुक्तः
ज्ञानादिमदः त्याज्यः
ज्ञानाद्युपयोगे ज्ञेयादिभावितत्वम् . ज्ञानिकृतक्रियायाः कर्मबन्धाऽजनकता ज्ञानी न लिप्यते .
ज्ञाने परविषयता औपचारिकी.
ज्ञाने सन्तोषो मदो वा न कार्यः. ज्ञानोत्कर्षसिद्धिः
ज्ञानोपयोगकाले ज्ञानाऽभिन्नः ज्ञानी
ज्ञानोपसर्जनीकरणम् अश्रेयसे
ज्ञेयाकारप्रतिभास उपचारनिबन्धनम् .
ज्योतिष्कविमानचारनिरूपणम्
झषगतिदृष्टान्तमीमांसा.
डित्थादिशब्दैः व्यवहाराऽभावः तत्तदन्त्यावयवित्वेन कारणतादिविमर्शः तत्तद्रव्यगुणपर्यायध्रौव्यं तत्तद्रव्यानुगतम् तत्त्वज्ञानं परं हितम् .
तत्त्वज्ञानं शुद्धद्रव्यदृष्टिसम्पादकम् . तत्त्वरुच्यनुसारेण तत्त्वबोधः
तत्त्वविभागनानात्वप्रयोजनाऽऽवेदनम् .
तत्त्वविभागविचारः ...
तत्त्वविभागवैविध्यं सप्रयोजनम्
तत्त्वसंवेदनज्ञानं निर्ग्रन्थस्यैव. तत्त्वार्थराजवार्तिकादिसंवादः
तत्त्वार्थवृत्तिकृन्मतप्रदर्शनम् तत्त्वार्थ श्लोकवार्तिकमतविद्योतनम् तत्त्वार्थ श्लोकवार्त्तिकसंवादः तत्त्वार्थसूत्रेण सह विरोधोद्भावनम् तत्त्वोपप्लवसिंहसंवादः .
तत्र तत्कार्योत्पत्तिनियामकविचारः तथाभव्यत्वतः सर्वेषां युगपदमुक्तिः . तथाभव्यत्वप्रभावप्रद्योतनम् ...... तथाव्यवहाराऽसद्भूतत्वोपयोगावश्यकता तद्धेतोरस्तु किं तेन ? इति न्यायप्रयोगः तद्भावः परिणामः
तन्तुसंयोगनाशस्य खण्डपटजनकता. तन्मयभावलाभोपायविचारः
·
परिशिष्ट-१३
पृष्ठ
१८३४
तरङ्गस्य सामुद्रत्वेऽपि समुद्रो न तारङ्गः १२८४ | तर्कलक्षणप्रकाशनम्
. ७०४ तात्त्विकं स्व- परस्वरूपं विज्ञातव्यम्
•
१८२
७८१
विषय
. १२९४ तात्त्विकगुणस्थानकविमर्शः २४४४ तात्त्विकमौनलाभविमर्शः २३३० तात्त्विकयोगफललाभपरामर्शः
१९१० तात्त्विकव्यवहारनयमतद्योतनम्
८०
तात्त्विकव्यवहारेण कार्मणकायः अरूपी
. २२८२ तात्पर्यग्रहणपूर्वं जिनवचनं विभावनीयम् . ९१४ तार्किकमते उद्देश्य-विधेयभावसमर्थनम् . २५ | तार्किकाऽऽध्यात्मिकदृष्टिसमन्वयः कार्यः
. १९१३ |तिरोहितपरमात्मस्वरूपप्रादुर्भावनं कार्यम् १४९९ तिरोहितपरमात्मस्वरूपविलोकनं कार्यम् १४२१ तिर्यक्सामान्यं व्यञ्जनपर्यायः
. ७९६ तिर्यक्सामान्योपयोगप्रद्योतनम्
. २७२ तीर्थकरसमः सूरिः १३७५ तीर्थङ्करवर्णव्यवहारविमर्शः २५६६ तीर्थङ्करोऽपि सिद्धः २५६५
तुच्छाशयवन्तः कपटपरायणाः २५२७ तुलानमनोन्नमनविमर्शः
. १०२३ तृतीयविशेषस्वभावप्रकाशनम् १०३० तृतीयसामान्यस्वभावप्रकाशनम्
१०२९ तृतीयसामान्यस्वभावसाधनम् .
. २३४८ तैजसपरमाणूनां तमः पर्यायरूपेण परिणमनम्
१५६६ त्रयः चत्वारो वाऽवाचनीयाः
त्रयात्मकः पदार्थः
.
त्रयोदशशाखातिदेशः
. १९३ त्रयोविंशतिनयविभागापादनम् .
. २०३
त्रिकालविषयद्रव्यस्वरूपप्रतिपादनम् ..
१७९८ त्रिकालस्पर्शी व्यञ्जनपर्यायः क्षणिकश्चार्थपर्यायः
३१४ त्रिपदी स्यात्पदगर्भिता
१८३२
त्रिपदीतः त्रैलक्षण्यबोधः
१९८३१
.८६६
त्रिलक्षणचर्चातिदेशः
त्रिलक्षणत्वेऽपि कालस्य नाऽतिरिक्तद्रव्यत्वम्
१२००
त्रिलक्षणयुते सर्वव्यवस्थासम्भवः
१३५५ त्रिविध- नवविधपदार्थप्रकाशनम्
११९९ | त्रिविधः गुणविभागः समीचीनः २५३९ त्रिविधकालद्रव्यकल्पनापादनम् .
२७६७
पृष्ठ
६४६
.५९६
२४९५
२२८९
२५३७
२४५७
२०९४
२०६०
२४९६
. ९७०
. ६२६ ३११
.३१०
२११८
१४१
२५९८
२०२१
७३१
२३१७
११६९
१८६५
१७३१
१७३२
१११४
२३६५
. ५६५
. ६६५
१०२६
१२६३
२११७
११६१
११०७
१३७८
१६३१
११२४
.१२२
२०९९
१६११