SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ विषय ज्ञानस्वरूप आत्मा ज्ञानाकारोऽर्थप्रयुक्तः ज्ञानादिमदः त्याज्यः ज्ञानाद्युपयोगे ज्ञेयादिभावितत्वम् . ज्ञानिकृतक्रियायाः कर्मबन्धाऽजनकता ज्ञानी न लिप्यते . ज्ञाने परविषयता औपचारिकी. ज्ञाने सन्तोषो मदो वा न कार्यः. ज्ञानोत्कर्षसिद्धिः ज्ञानोपयोगकाले ज्ञानाऽभिन्नः ज्ञानी ज्ञानोपसर्जनीकरणम् अश्रेयसे ज्ञेयाकारप्रतिभास उपचारनिबन्धनम् . ज्योतिष्कविमानचारनिरूपणम् झषगतिदृष्टान्तमीमांसा. डित्थादिशब्दैः व्यवहाराऽभावः तत्तदन्त्यावयवित्वेन कारणतादिविमर्शः तत्तद्रव्यगुणपर्यायध्रौव्यं तत्तद्रव्यानुगतम् तत्त्वज्ञानं परं हितम् . तत्त्वज्ञानं शुद्धद्रव्यदृष्टिसम्पादकम् . तत्त्वरुच्यनुसारेण तत्त्वबोधः तत्त्वविभागनानात्वप्रयोजनाऽऽवेदनम् . तत्त्वविभागविचारः ... तत्त्वविभागवैविध्यं सप्रयोजनम् तत्त्वसंवेदनज्ञानं निर्ग्रन्थस्यैव. तत्त्वार्थराजवार्तिकादिसंवादः तत्त्वार्थवृत्तिकृन्मतप्रदर्शनम् तत्त्वार्थ श्लोकवार्तिकमतविद्योतनम् तत्त्वार्थ श्लोकवार्त्तिकसंवादः तत्त्वार्थसूत्रेण सह विरोधोद्भावनम् तत्त्वोपप्लवसिंहसंवादः . तत्र तत्कार्योत्पत्तिनियामकविचारः तथाभव्यत्वतः सर्वेषां युगपदमुक्तिः . तथाभव्यत्वप्रभावप्रद्योतनम् ...... तथाव्यवहाराऽसद्भूतत्वोपयोगावश्यकता तद्धेतोरस्तु किं तेन ? इति न्यायप्रयोगः तद्भावः परिणामः तन्तुसंयोगनाशस्य खण्डपटजनकता. तन्मयभावलाभोपायविचारः · परिशिष्ट-१३ पृष्ठ १८३४ तरङ्गस्य सामुद्रत्वेऽपि समुद्रो न तारङ्गः १२८४ | तर्कलक्षणप्रकाशनम् . ७०४ तात्त्विकं स्व- परस्वरूपं विज्ञातव्यम् • १८२ ७८१ विषय . १२९४ तात्त्विकगुणस्थानकविमर्शः २४४४ तात्त्विकमौनलाभविमर्शः २३३० तात्त्विकयोगफललाभपरामर्शः १९१० तात्त्विकव्यवहारनयमतद्योतनम् ८० तात्त्विकव्यवहारेण कार्मणकायः अरूपी . २२८२ तात्पर्यग्रहणपूर्वं जिनवचनं विभावनीयम् . ९१४ तार्किकमते उद्देश्य-विधेयभावसमर्थनम् . २५ | तार्किकाऽऽध्यात्मिकदृष्टिसमन्वयः कार्यः . १९१३ |तिरोहितपरमात्मस्वरूपप्रादुर्भावनं कार्यम् १४९९ तिरोहितपरमात्मस्वरूपविलोकनं कार्यम् १४२१ तिर्यक्सामान्यं व्यञ्जनपर्यायः . ७९६ तिर्यक्सामान्योपयोगप्रद्योतनम् . २७२ तीर्थकरसमः सूरिः १३७५ तीर्थङ्करवर्णव्यवहारविमर्शः २५६६ तीर्थङ्करोऽपि सिद्धः २५६५ तुच्छाशयवन्तः कपटपरायणाः २५२७ तुलानमनोन्नमनविमर्शः . १०२३ तृतीयविशेषस्वभावप्रकाशनम् १०३० तृतीयसामान्यस्वभावप्रकाशनम् १०२९ तृतीयसामान्यस्वभावसाधनम् . . २३४८ तैजसपरमाणूनां तमः पर्यायरूपेण परिणमनम् १५६६ त्रयः चत्वारो वाऽवाचनीयाः त्रयात्मकः पदार्थः . त्रयोदशशाखातिदेशः . १९३ त्रयोविंशतिनयविभागापादनम् . . २०३ त्रिकालविषयद्रव्यस्वरूपप्रतिपादनम् .. १७९८ त्रिकालस्पर्शी व्यञ्जनपर्यायः क्षणिकश्चार्थपर्यायः ३१४ त्रिपदी स्यात्पदगर्भिता १८३२ त्रिपदीतः त्रैलक्षण्यबोधः १९८३१ .८६६ त्रिलक्षणचर्चातिदेशः त्रिलक्षणत्वेऽपि कालस्य नाऽतिरिक्तद्रव्यत्वम् १२०० त्रिलक्षणयुते सर्वव्यवस्थासम्भवः १३५५ त्रिविध- नवविधपदार्थप्रकाशनम् ११९९ | त्रिविधः गुणविभागः समीचीनः २५३९ त्रिविधकालद्रव्यकल्पनापादनम् . २७६७ पृष्ठ ६४६ .५९६ २४९५ २२८९ २५३७ २४५७ २०९४ २०६० २४९६ . ९७० . ६२६ ३११ .३१० २११८ १४१ २५९८ २०२१ ७३१ २३१७ ११६९ १८६५ १७३१ १७३२ १११४ २३६५ . ५६५ . ६६५ १०२६ १२६३ २११७ ११६१ ११०७ १३७८ १६३१ ११२४ .१२२ २०९९ १६११
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy