SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ • परिशिष्ट-१२ • २७३५ દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ भावशुद्धिरपि न्याय्या न.....(द्वा.६/२६) ............. १३९८, | भेदकल्पनासापेक्षेण चतुर्णामपि.....(आ.प. २४९१ | पृ.१६,का.अ.गा.२६१/वृ.पृ.१८६).......... २०६७ भावस्य मुख्यहेतुत्वं तेन.....(द्वा.१०/२२) ............ २४८७ | भेदकल्पनासापेक्षो....(आ.प.पृ.७)........................६५० भावस्यैव मुख्यत्वाद् (ध.स.२२वृ.पृ.८३)............ २५६८ भेदज्ञानात् प्रतीयन्ते....(न्या.वा.२/३४).......... ३७८,१९८१ भावस्योत्तरपरिणाम प्रति.....(शा.स.-स्त.७/ भेदज्ञानात् प्रतीयेते.....(न्या.वि.११४) ................. ११३९ का.१६ स्या.क.ल.पृष्ठ.९९) ................११२३ भेदज्ञानाभ्यासतः शुद्धचेता.....(अ.बि.१/१०) ......... २५१९ भावस्स णत्थि णासो.....(प.स.१५)..... भेदपक्षेऽपि विशेषस्वभावानां....(बृ.न.च.६९ पृ.३७).. १८१४ भावांशाः स्पर्श-रस-गन्ध....(द्रव्या. भेदप्रत्ययेऽपि अभेदोपचारो...(मी.शा.भा.वृ.१/१/५)....८४५ प्रकाश-३/पृ.१६२ वृ.) .................... १४०९ भेदविज्ञानमभ्यसेद् धारा.....(अ.बि.३/१३)............ २४०९ भावादो छल्लेस्सा....(गो.सा.जी.का.५५५) ...............८५० भेदसंविद्वलेन... विदलति किल...(अ.बि.१/३२) .... २५१९ भावान्तरमभावो हि, कयाचित्.... भेदाऽभावे सर्वगुण-पर्यायाणां.....(न.च.सा.पृ.१६४) ... १८१३ (स.प.१५७ मि.भा.उद्धृ.पृ.९०). ८१ | भेदाऽभेदैकान्तयोरनुपलब्धेः ......(न्या.कु.च.पृ.३५८)......३९२ भावान्तरमभावोऽन्यो न....(मी.श्लो. भेदाऽभेदौ हि सिद्धान्ते....(वे.सि.स.५/१४) ............४५० वा.निरा.११८) ........... .१६८२ | भेदात्मकाः पर्यायाः (सि.वि.१०/१).................. २११३ भावान्तरात्मकोऽभावो येन....(त.स.९१६)............. १६८१ | भेदादणुः (त.सू.५/२७) ...............................१३२७ भावावभासोपाधिकः क्रमाव....( )....................१५३५ | भेदाभेदात्मके ज्ञेये भेदा.....(ल.त्र.३०) ............... १९८० भाविकाले परस्वरूपा.....(आ.प.पृ.१२)...............१८२२ | भेदाभेदौ हि सिद्धान्ते.....(वे.सि.स.५/१४)...........१८१२ भाविनि भूतवत्कथनं....(आ.प.पृ.८) ....................७३१ | भेदे सदि संबंधं गुण....(न.च.२३/द्र.स्व.प्र.१९६) .....६५० भाविनि भूतवदुपचारः (न्या.स.१/९).....................७३२ | भेदो द्विविधः (१) सोपाधिकः....(वे.प.पृ.२९७).....१७९५ भावे सरायमादी सव्वे.....(न.च.२१, द्र.स्व.प्र.१९४) ..६४१ | भेदोऽभेदात्मकोऽर्थानाम..... भावेह भावसुद्धं अप्पाणं.....(भा.प्रा.६०)............. १९०६ (सि.वि.७/११/भाग-२/पृ.४६८)........... १८१८ भावो अ तस्स पज्जाओ (वि.आ.भा.५४).............११५ | भोगा इमे संगकरा हवंति (उत्त.१३/२७)............ २५१६ भावो तत्थ पमाणं, न.....(भा.कु.१८)............... २४४४ | भोगान् स्वरूपतः पश्यंस्तथा..(यो.दृ.स.१६६). १६४२,२१७४ भासा-मइ-बुद्धि-विवेग.....(द.शु.२५०)......... ....... २४१७ मंगलपयत्थजाणयदेहो... (वि.आ.भा.४४) ...............९५० भिण्णा हु वयणभेदे (द्र.स्व.प्र.६१)................... १८०६ | मंडुक्कचुण्णकप्पो किरिया.....(उप.रह.७)....... २२६९,२४८६ भिन्न-भिन्नपर्यायस्व.....(न.च.सा.पृ.१७६)..............१८४७ | मइ-पन्नाऽऽभिणिबोहिय.....(वि.आ.भा.३९८).......... २१२२ भिन्नग्रन्थिकस्य मिथ्यादृष्टेः.....(श.४८ वृ.) ........... २२७४ | मग्गण-गुणठाणेहिं य.....(बृ.द्र.स.१३)...................६३० भिन्नग्रन्थेः कुटुम्बादि.....(द्वा.१४/१७) ................ २४४४ मणाविव प्रतिच्छाया....(ज्ञा.सा.३०/३) ............... २३८५ भिन्नग्रन्थेः तृतीयं तु.....(यो.बि.२६६)................ २२७३ | मणुजाइयपज्जाओ मणुसुत्ति....(न.च.३९, द्र.स्व.प्र.२११) ७८६ भिन्नग्रन्थेस्तु यत्प्रायो....(यो.बि.२०३) ......... १३९५,२४३५ मणेरिवाऽभिजातस्य क्षीण....(द्वा.द्वा.२०/१०).......... २३८२ भिन्ने ग्रन्थौ सहजकठिने.....(स.को.१/१४-पृ.२) ..... २५०६ मण्डूकभस्मन्यायेन वृत्तिबीजं...(यो.बि.४२३)... २२६८,२५४२ भूतार्थो ननु निश्चयस्तदि.....(अ.बि.१/५) ........... १०९० | मण्णइ तमेव सच्चं णिस्संकं......(भगवतीसूत्र-१/३/३०, भूदत्थो देसिदो दु....(स.सा.११) ..................... १०७० । आचाराग-५/५/१६२) .......... ............. १७ भूपसत्त्वाद् यथेह स्यात् सौस्थ्यादि...... मति-श्रुतावधि-मनःपर्यय.....(प्र.स.९/१ वृ.पृ.१२७) ..१९४५ (का.लो.प्र.सर्ग २८/९०) ..... मतिः तावत् ज्ञेयाकारग्रहण....(वि.आ.भा.गा.६४ वृ.) १२८३ भेदकल्पनानिरपेक्षः शुद्ध.....(आ.प.पृ.७)................ मदन्यो न मयोपास्यो मदन्येन.....(ध्या.दी.१७३)..... २५५८ भेदकल्पनानिरपेक्षेण एक.....(आ.प.पृ.१५, मदि-सुद-ओही-मणपज्जयं....(द्र.स्व.प्र.२४)......९१५,२१३८ का.अ.२६१/वृ.पृ.१८५) .................... १९७५ | मनःप्रसत्तिः प्रतिभा प्रातः....(वा.अ.१/१४/पृ.१०)...१५३९
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy