________________
પૃષ્ઠ
१३४३
२७१६
• परिशिष्ट-१२ • દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ जीवो तणुमेत्तत्थो जह....(वि.आ.भा.१५८६)...........८४६ जो ण पमाण-णएहिं.....(त्रि.प्र.१/८२).................५८६ जीवो त्ति हवदि चेदा....(प.स.२७).................. १६९९ | जो णिच्चमेव मण्णदि तस्स...(द्र.स्व.प्र.४५).......... १७६८ जीवो परिणमदि जदा.....(प्र.सा.९)...... .............१७०७ जो परदेहविरत्तो णियदेहे.....(का.अ.८७).............१८५५ जीवोऽन्यः पुद्गलश्चान्य....(इष्ट.५०) ...... .............१६४२
जो परमप्पा णाणमउ सो....(प.प्र.२/१७५).......... २३८१ जुगवं दो पत्थि....(आ.नि.९७९) ............ १२८९,१२९२ जो पस्सदि अप्पाणं.....(स.सा.१४) .................. २०७२ जुगवं पि समुप्पन्नं सम्मत्तं...(आ.नि.११५४) ......... ११४४ जो वट्टणं ण मण्णइ....(न.च.४०, द्र.स्व.प्र.२१२) ....७९६ जुगवं वट्टइ णाणं केवल....(नि.सा.१६०)............ १२९३ | जो वत्तणासरूवो माणुस....(वि.वि.५७) ..............१६०८ जे अ अणंता अपुणब्भवा...(श्री.क.१२३२)......... २१९२ | जो संवेगपहाणो अच्चंतसुहो.....(ध.स.५४०, जे अणहीअपरमत्थे गोयमा......(ग.प्र.४३).............. ५१ | द.वै.४/१०).................... २३३० जे अविइयपरमत्थे किच्चा....(म.नि.६/१३२)......... २३१३ | जो सगिहं तु पलितं...(प.क.भा.१३९३)............. २५६० जे आसवा ते परिसवा..(आ.सू.१/४/२/१३०) ..... २३३१ | जो सघरं पि पलित्तं.....(आ.प.१८२) ............... २५६० जे उण मिच्छद्दिट्ठी भंवि...(म.नि.अ.२/पृ.४४) ...... २३१४ | जो सामण्णग्गाही स नेगमो..(वि.आ.भा.३९).........१००१ जे एगं जाणइ से......(आ.सू.१/३/४/१२२)...५२५,६५७ | जो सियभेदुवयारं धम्माणं...(द्र.स्व. प्र.२६४)........ १९८१ जे खलु इंदियगेज्झा..(प.का.स.९९) ...१६७६,१८६६,२०५८ | जो सुत्तो ववहारे सो...(मो.प्रा.३१) ............८६४,१९०६
सदव्वं पर.....(मो.प्रा.१९) ...............१८६४ | जो सो दु णेहभावो.....(स.सा.२४०)................१८५२ जे णयदिट्ठिविहीणा ताण...(द्र.स्व.प्र.१८१) ........... २२४९ जो हु अमुत्तो भणिओ..(द्र.स्व.प्र.१२०) ..... १८६९,२०९४ जे निव्वाणगया वि हु....(सं.र.शा.५)................ जोगपउत्ती लेस्सा....(गो.सा.जी.का.४९०)...............८५० जे परिसवा ते.....(आचा.१/४/६) ..................
२४७९
ज्ञातृणामभिसन्धयः.....(सि.वि.१०/१)...................६०७ जे संघयणाइया भवत्थ....(स.त.द्वि.का.२/३५).......१२७५ | ज्ञान-क्रियानययोः सर्वेऽपि..(सू.कृ.२/७/८१ पृ.४२७) . १०१४ जे संतवायदोसे सक्कोलूया...(स.त.३/५०)..............३४३ | ज्ञान-चारित्रयोः आधारभूते...(ष.श.वृ.पृ.१)............ २४९२ जेऽणंतगुणा विगुणा इगती....(न.मा.३६)..............१६९४ | ज्ञान-दर्शन-सुख-वीर्याणि....(आ.प.पृ.२) ..............१६८८ जेऽणंतनाण-दसण-वीरिय.....(आ.प.२४९)............ १७३० | ज्ञानं दर्शनं च जीवस्य..(प्र.सू.२३/२८९/वृ.पृ.४५४)..१६३७ जेण विजाणति से..(आचा.१/५/५/१६५, पृ.२२६)..२४०९
| ज्ञानं प्रमाणं स्व-पर.....(जै.वि.त.२/२८) ............१९४३ जेण विणा लोगस्स वि.....(स.त.३/६९)............ १७६६ | ज्ञानं प्रमाणमित्याहः, नयो.....(सि. जेणं चेव न वत्ता...(वि.आ.भा.१७३४).............. ११९४ वि.१०/२/भाग-२, पृ.६६३) ..............१९४१ जेसिं अत्थि सहाओ....(प.स.५) ..................... १५३२ | | ज्ञानं स्वार्थविनिश्चयरूप.....(प्र.प्र.४)..................१९४२ जो अस्थिकायधम्म....(प्र.सू.१/३७-१२६ पृ.५६, ज्ञानं हि कथञ्चिद....(मी. श्लो. उत्त.२८/२७, प्र.सारो.९६०) ............... १४८२
वा.आत्मवाद १३० न्या.रत्ना.) ..............८२६ जो उवएसो सो.....(आ.नि.गा.१०५४).................६०५ | ज्ञानं हि द्रव्य-पर्याय...(स्था.३/३/१९३/पृ.२६०)....२२३० जो एगसमयवट्टी गिण्हइ....(न.च.३८, द्र.स्व.प्र.२१०).७८६ ज्ञानधर्मकत्वेऽपि ज्ञानस्वरूप:..(अणु.प्र.२/३/१८) .......६६८ जो खलु अणाइ-णिहणो कारणरूवो.....
ज्ञानपूतां परेऽप्याहुः क्रियां...(ज्ञा.सा.उपसंहार-१०) .... २२८५ (न.च. ३०/द्र.स्व.प्र.२९).................. २२१२ ज्ञानमभ्यस्यमानं तु तथा..(बृ.परा.१२/३३४) .......... २३४५ जो गहेइ एगसमये....(न.च.३०, द्र.स्व.प्र.२०२).......७०२ | ज्ञानमेव प्रधानम् अपवर्ग...(आ.नि.११३९ हा.)...... २३४३ जो चेव जीवभावो णिच्छयदो....(न.च.६७,
ज्ञानमेव बुधाः प्राहुः..(ज्ञा.सा.३१/१)................. २२६२ द्र.स्व.प्र.२३८) ................................९२२
ज्ञानयोगः तपः शुद्धमित्याहु..(अ.सा.१८/१६३)..२२६२,२४८३ जो जाणदि अरहतं दव्वत्त...(प्र.सा.१/८०)......६५,२२७६ | ज्ञानयोगः तपः शुद्धम्....(अ.सा.१२/५).............. २४६६ जो जाणदि अरहतं.....(प्र.सा.ता.वृ.१/८०)............. ६५ | ज्ञानयोगस्तपः शुद्धमाशंसा...(शा.वा.म.१/२१) ........ २२६१ जो जाणिऊण देहं जीव.....(का.अ.८२)............. १८१९ । ज्ञानयोगादतो मुक्तिरिति सम्य...(शा.वा.स.९/२७) .... २४८३