________________
દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ
कालत्रयेऽपि परस्वरूपा..... (आ.प. पृ.१२) कालमणंतमधम्मोपग्गहिदो.... (भ.आ. २१३३/भाग-२/पृ.१८३८) कालश्च जीवाऽजीवयोः..... (म.स्या. रह. भाग - ३, पृ. ६८६ )
कालश्च नारायणः... (त्रि.म.ना.उप. २/८) कालश्च वैशेषिकाभिमतः... (सा.त. कौ. ३३) कालश्चेत्येके... (त.सू.५ / ३८ ) ......
कालसंज्ञमादित्यमुपासीत.. (मैत्रा. ६/१६). कालस्तु उत्पत्ति-स्थिति... (स.प.१५/पृ. २१) कालस्य उपचारतो द्रव्य.... (आ.सा. पृ.३६, ष.द्र.वि. पृ.३७)
कालस्य उपचारेण भिन्न.. (न.च. सा. पृ. १२७). कालस्य च द्रव्यपर्यायत्वात्.... (आ.नि.६५९ वृ. पृ. १७१).
कालस्य चाऽऽनन्त्यम्....(उ.सू.२८/८ बृ.वृ.) कालस्य पञ्चास्तिकाय.... (न.च. सा. पृ.१५६) कालस्य मनुष्यक्षेत्राकृतिः.... (आ.सू.
•
परिशिष्ट-१२
પૃષ્ઠ
१८२४
१५३७
. १५१४,१५२०, १५२६,
म.वृ. पृ. १२२)
कालो नरखेत्ते च्चिय.... (वि.वि. ५६) कालो नियमाउ आहेओ (वि.आ.भा. १४०९)
દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ
कालो परमनिरुद्धो अवि.... ( ज्यो.क. १४, त.वै.८२) कालो परमनिरुद्धो अविभागी.... ( जी. स. १०६, सि.सा.८६)
कालो ब्रह्म (ते.बि.उप. ६/३५)
१४८९ कालो मूर्त्तिरमूर्त्तिमान् .. (मैत्रा. उप. ६/१४)
१५३५
१६०१
कालो वि दव्वधम्मो .... (वि. आ.भा. १५३९) .. १५३२,१४९४ कालो सूरकिरियाणुमेओ.. (वि.आ.भा.२५३५) ..... कालो हि दिन- मासादिरूपः... (भ.सू.श. २, उ.९, सू. ११७ व्याख्या पृ. १४६ ). कालोऽपि परमार्थतः.... (पि.नि. ५६ वृ. पृ. २३). किं गीतार्थः केवली येन..... (बृ.क. भा. १/९६१, वृ.) १६३१ किं गीयत्थो केवली..... (बृ.क.भा. १/९६१ + नि.भा. ४८२०)
१५३०
किं गीयत्थो केवली ?..... (नि. चू. ४८२० ) किं पुनः स्यात् क्षेप..... ( ए. ना. मा. ५) किं पृच्छायां जुगुप्सायामा..... (म.को. ९९३) किं प्रश्ने कृत्सनेऽपि .... (अ.स. परिशिष्ट-१२) किं सिद्धालयपरओ न.... (वि.आ.भा. १८५०) किं स्यात् सा चित्र... (प्र.वा. २ / २१०) ११८९,११९६ किञ्च तत्कारणं कार्य..... (शा. वा. स. ४/४६ ) १७४८ किञ्चिच्छुद्धं कल्प्यमकल्प्यं.....(प्र.१४५) ३५ किमयं भंते ! कालो त्ति.... ( जीवा. ) १४९२, १५१७,१५२७,१५७८, १५८९,१६२९ किमव्ययं च कुत्सायां ..... (ना.र.मा.ए. का. १९) २२२० किमित्येवं स्याद्वादः प्रति... (सू.कृ. २/५/९ वृत्ति) . ३६ किमिदं भंते ! नगरं .... (भ.सू.श. ५,
१४४३
१५७९,१५८० . १५३५
१५१३
२७०९
પૃષ્ઠ
.... १५५५
. १५८१ . १४८८
१५३०
१५५५ १५३५
१५३४
१५०३, १६२० ......... १६१४
२२८१
२२८०
२२८१
२२२१
२२२०
१०३७
१४५१
अव. ध्या.श.५२ पृ.४८१)
१४८९ . १५५१ १५९८
१६५२
७९१
. १५२९ कालस्य वर्त्तनादिरूपत्वाद् (अनु. द्वा. ८६ हा. वृ. पृ. १२१ ) १६२९ कालस्य वर्त्तनादिरूपत्वाद्.... (आ.नि.७९ वृ.पृ.३७) कालस्स भिण्ण- भिण्णा.... (त्रि.प्र.४/२८३) कालादिपर्यायाणां सर्वेषु (द्रव्या. प्र. १ / पृ. २) कालादिभिः भिन्नत्वेऽपि... (वि.आ.भा. १८९ वृ.) कालादिभेदतोऽर्थस्य भेदं.... (त.श्लो. वा.न.वि. पृ.२७२) ७९५ कालादिभेदेन ध्वनेरर्थभेदं.... (प्र.न.त. ७/३२) कालाधारेण य वट्टंति.. (गो. सा. जी. का. ५६८) उ.८, सू. २२३, पृ. २४६ ) कालु मुणिज्जहि दव्वु तुहुँ.... (प.प्र.२/२१). १५६१ किमिदं भंते ! समयखेत्तेत्ति.... (भ.सू.२/९/११७).... १५०२ काले कल्पशतेऽपि च गते.... (र. श्रा. १३३) . १९०० किमियं भंते ! पाईणत्ति..... (भ.सू.१०/१/३९४) ..... १५४१ कालेनोदेति सूर्यः, काले... (अ. वे. १९/५४/१) - १५०७ किमियं भंते ! लोए.... (भ.सू. कालो उ वत्तणारूवो.... (ध. र. ४६ / ज. २३) १५२९ कालो एगविहो चिय.... (न.त. प्र. १०) कालो द्रव्यधर्म एव.... ( आ.नि. १४५ वृ. पृ.७२) कालो द्रव्यपर्याय एव... (अनु. द्वा. ८६ /
१६२१
८९४
१३/४/४८१).
. १५९२ १५४०
१४७६, १४९५, १५३१
किरियावादी नियमा भव्वओ..... (द.श्रु. स्क. चू. ६/४५ पृ.३७) किरियावेफल्लं चिय..... (वि.आ. ४१६)
५४ ३१८
१४९५,१६२९ | किलेति निश्चये । य एव... ( अन्ययो. द्वा. २६ वृ . ) . १६०१ कीरइ सामाइयं नेगमो... (वि.आ.भा. ३३८५) १६२५ कुंभो विसिज्जमाणो कत्ता... (वि.आ.भा. ३४३७) ..... १२५५
...... ३५० १०१०