SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ २७०६ • परिशिष्ट-१२ . દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ | પૃષ્ઠ | દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ પૃષ્ઠ एकस्मिन् अर्थे द्वयोरपि.....(वि.आ.भा. एगभत्तं च भोअणं (द.वै.सू.६/२३) ................ २३६० १३७४ मल.वृ.)............ एगवयणदोसेणं गोयमा....(म.नि.अ.५/सू.८४४).........९३३ एकस्मिन् जीवादिद्रव्ये अर्थ..... एगसमयम्मि एगदवियस्स....(स.त.३/४१)............. १३०३ (स.त.१/३१ वृ.पृ.४३०) .................. २१२३ | एगानेगसरूवं वत्थु च्चिय एकस्मिन् नभःप्रदेशे यः...(नि.सा.३१/वृ.पृ.६४)......१५४८ दव्व-पज्जवसहावं (ध.स.७२९) ............. १७९२ एकस्मिन् समये एकद्रव्यस्य...(स.त.३/४१) .......... १३०४ | एगे अजीवदव्वदेसे अगुरु....(भ.सू. एकस्य भावः एकत्वं भिन्ने.....(उत्त.२८/१३ शा.वृ.) २१८८ | २/१०/१२२/पृ.१५१) ....... १४७९ एकस्याप्यनेकस्वभा.....(आ.प.पृ.१२).................. १७९७ | एगे आया (स्था.सू.१/१/२).........................१०७६ एकस्यैव परमाणोः अनागते....(प्रज्ञा.३/७९ पृ.१४१) १५८७ | एगे उस्सुयवयणे जंपिए....(गु.स्था.श.८८)............ १०३८ एकांशस्य प्राधान्ये अपरांशे..(न्या.ख.खा.प्र.४३३) ....१९५५ | एगे भंते ! अद्धासमए....(भ.सू. एकान्तक्षीणसङ्क्ले शो....(यो.बि.५०४)...................३३४ १३/४/४८३/पृ.६१०) ............. १५९८,१५९९ एकान्तक्षीणसङ्क्ले शो.....(यो.सा.प्रा.मोक्षाधिकार-२९)...१८९ | एगेण वत्थुणो.....(वि.आ.भा.२६७६)...................६०५ एकान्तनित्ये सुख-दुःखयोस्तु..(जै.स्या.मु.१/३९)...... १७८३ | एगो धम्मी धम्माऽणेगे ज...(ध.स.१९८९)........... १८१३ एकान्तवादिपक्षोक्ता असिद्धाः....(प्र.ल.८१) ........... १७६२ | | एगो मे सासओ अप्पा....(आ.प्र.२७, एके मन्यन्ते - जीवा.....(त.सू.४/१५, सिद्ध.टीका)..१४९६ म.प्र.१६,च.वे.१६०,आ.प्र.६७) ...............६३५ एकेन क्षणेन कृत्स्नो ...(यो.सू.भा.३/५२).............१६१० । एतच्च निश्चयनयदर्शनम्....(भ.सू. एकैकस्मिन् आकाशप्रदेशे....(न.सू.१३६ वृ., २/१०/१२०/पृ.१४९) ....... प्र.सू. ३/८१ वृ. पृ.१४३) ............... १६६५ | एतत्स्थै र्याद्धि कुशल.....(ध.बि.६/२९) ............... २५६९ एको देवदत्तादिः अनुप....(अनु.द्वा.सू.१५ म.वृ.पृ.३१) ९६३ | एतस्मिन् = सम्यक्त्वे....(विं.प्र.६/२० वृ.)........ ..१३९४ एकोऽद्धासमयोऽनन्तैः पुद्गला.... | एते च सप्ताऽपि भङ्गाः......(स्या.क.ल. (भ.सू.१३/४/४८३/वृ.६१२) .............. १५९९ स्तबक-७/का.२३/पृष्ठ-१७६) ................५५८ एक्कतीसं सिद्धाइगुणा पण्णत्ता (सम.३१)..............१६९४ | एते त्रयो निरवयवद्रव्य...(अ.स.१/१५/पृ.२०८) .......५५५ एक्कक्के अट्ठाट्ठा साम....(द्र.स्व.प्र.१५)................ १६८४ | एतेन पृथिव्यादयः चत्वारः....(स्या.क. एक्कक्के आगासप्पदेसे अणंता...(न.सू.७४/पृ.५३) .....१६६५ | ल.७/१३/पृ.८३)........... एक्को अजुदसहावो (द्र.स्व.प्र.६१)..................... १७९० | एतेन सत्त्वं नावच्छिन्नम्......(अ.स.ता. प्रथमः एगं पि असद्दहओ जं दव्वं....(वि.आ.भा.२७५२).. २०९२ । परिच्छेदः का.१५, पृ.१९४).............. एगंतनिज्जरं कहताणं (म.नि.३/११९/पृ.८७).......... २५३३ | एतेनैव 'गङ्गायां मत्स्य.....(आ.मी.परि.१/ एगंतिय-अच्चंतिय-अव्वाबाह....(सं.र.शा. १००७).... २५८१ | का.१६/अ.स.ता.वि.पृ.२०५). .......... एगतियं अच्वंतियं सिवमय...(म.नि.अध्य-३/पृ.६१)..१२२१ । एतेषां मूलजातिभेदतः सप्तानां..... एगगुणकालए णं भंते....(भ.सू.५/७/२१७)......१९७,२०१ (वि.आ.भा.२२६४ मल.वृ.) .................९३७ एगगुणकालए, दुगुणकालए...(भ.सू.५/७/२१७) ......१६९५ | एत्तो च्चिय अवणीया....(उ.प.१९१).......... २२६८,२४८६ एगत्तं च पुहत्तं च, संखा...(उत्त.२८/१३)........... २१८८ | एत्थ वि न सव्वनासो...(वि.आ.भा.२३९५).........१२९९ एगदवियम्मि जे अत्थपज्जवा.... एदे कालागासा धम्मा....(प.का.१०२) ............... १४०५ (स.त.१/३१)................१३५१,२१२३,२१६२ | एदेहिं य संबंधो जहेव....(स.सा.५७) ................. २०५१ एगन्तभेदपक्खे धम्मा.....(ध.स.११८८) ............... १८१२ एयंते णिरवेक्खे णो सिज्झइ...(द्र.स्व.प्र.२६९)....... २०७८ एगपएणाणेगाई पदाई....(प्र.सू.१/३७/१२१/पृ.५६, एयदवियम्मि जे अत्थ...(गो.सा.जी.का. ५८२) .......१३५१ उत्त.२८/२२, प्रव.सारो.९५५)..............११०८ | एयपदेसो वि अणू णाणा.....(बृ.द्र.स.२६)........... २०६६ .....१३३० ... १३६२ १५ ५७७
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy