________________
દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ
अदेहा दर्शन - ज्ञानो.... (प. प. २२)
अद्धा = कालः । तल्लक्षणः.... (भ.सू. २/१०/१२३/पृ.१५१)
अद्धा = कालं, तद्रूपः.... ( उ. सू. ३६ / ६) अद्धाकालपर्यायत्वात् प्रमाण.... (बृ.क. भा. १७०,
वि.आ.भा.२०८२ वृ.)
• परिशिष्ट - १२
२६९७
પૃષ્ઠ
દ્રવ્યાનુયોગપરામર્શકર્ણિકાગત સાક્ષીપાઠ
પૃષ્ઠ
१६६८ अनन्तानन्तपरमाण्वारब्धोऽपि... (प.स.७५ वृ. पृ. ११५ ) ८५३ अनन्तानन्द - सद्वीर्य-ज्ञान.. ( उ.भ.क.प्र. ६,
श्लो. ५८९/ भाग-३/पृ. ७० ) ... ११६२ अनन्तानन्दसन्दोहपरिपूर्णा..... ( उ.भ.प्र.
अद्धासमय
१६१६
१५७८
१६२४
अद्धाकालविसेसो पत्थयमाणं... (वि.आ.भा. २०६८) १६२२ अद्धाकालो भण्णइ समय.... (वि. आ. भा. २०३५ ) ...... १६०१ अद्धासमए दव्वट्ठ-अप.... (प्रज्ञा. ३ / ७९)
१५९१
अद्धासमए न पुच्छिज्जइ .... (प्रज्ञा.३/७९/पृ.१४० )
इत्येकवचनम्...(अनु.द्वा.४०१
हेम.वृ.पृ.४४३).
अद्धासमय इति वर्त्तमान.... (अनु. द्वा. सू. ४०१ हा.वृ. पृ.४३७). अद्धासमयस्य च मनुष्य क्षेत्रमात्रभावाद् (प्रज्ञा. ३ / ७९ मल.वृ. पृ. १४३) अद्धासमयस्य चाऽवस्थिता.... (भ.सू. २५/४/७३४ वृ.पृ.८७४) अद्धासमयास्तु परस्पर... (प्रज्ञा.३/७९/पृ.१४३) ......... १५८६ अद्धासमयो केवतिएहिं.... (भ.सू.१३ / ४, प्रश्न - ३१ ). १४०५ अद्धासमयो हि अर्धतृतीय.... (प्र.सू.
१६००
प्रस्ताव - ४ / भाग २ / पृ. १६७). २१६३ अनन्तानाम् अगुरुलघु... (त. रा. वा. ५/७/३). ....... १६६७ अनन्यत्वेऽपि कार्य... (ब्र.सू. २/१/९-शा.भा.पृ. ४५५) .. १८१० अनपेक्षितविशिष्टरूपं ... ( द्वा. ८/२५ वृ.) अनाकारोपयोगमयी दृशि.... ( स.सा.वृ. पृ. ६११) अनादि भावरूपं यद्..... (त.प्र.१/९/पृ.९७) . १५७७, १५८५, १५८८ अनादितात्पर्यविषयी.... (त.प्र.ख. १/पृ.४३) अनादिनित्यपर्याय एव.... (आ.प. पृ. १८) १६१२ अनादिनित्यपर्यायार्थिकः.... ..... (आ.प. पृ.७,
१३९० ..... १६८५
का.अ.गा.२७०/वृ.पृ.१९४) .. १६१५ अनादिनित्यपर्यायार्थिकः.... (अ. व्य.भा.
१९५५
२/पृ.२८६,स.न.प्र.पृ.४९ ) ........६८९ . १६०६ अनादिनिधनं द्रव्यमुत्पित्सु...(सि.वि.३।१९). ११६७ अनादिमूर्त्तकर्मसम्बन्धात् तत्प्रदेशा... ( न्या. वि. प्रस्ताव-३/ का. ४०८ वि.) अनाद्यनिधने द्रव्ये स्व..... ( आ. प. पृ. ४) . अनाविलसकलज्ञानादिगुणै ..... (ध. स. भाग-१ / श्लो. २२ वृ.पृ.६७) अनाहतमखण्डं सनातनं...... ( .. (शा. सु. ८/४ वृ.) ........... ४७७ अनिक्षुः शरः, भूतले...(श.श.प्र. श्लो. ४० / पृ. २३२ ) ... १८५९ अनिगीर्णस्य = अनाच्छादि.. (सा.द. २/१३ वि. पृ.४२)... १९८८ अनिच्छन् कर्मवैषम्यं.... (ज्ञा. सा. ६/२).. अनित्यत्वं हि नाशित्वं (न्या. भू.पू. ५५६) अनिष्पन्नपर्यायस्य सङ्कल्प.... (प्र.मी. २/२/३) अनिष्पन्नाऽर्थसङ्कल्पमात्रग्राही.... (स्या. रत्ना. ७/७) अनुपचरिताऽसद्भूतव्यवहारान्मूर्त.. ( .. (बृ.द्र. स.७ वृ. पृ. २३). १८६८ अनुभवत्वव्याप्यजात्य... (त. प्र. ख. १ / पृ. १४)
२१४३
११२७
. ७३२
१००९
१९४७ १९४७
१९४८
१६०० २४२१ १०६
१५/१/१९८ वृ. पृ. ३०७ ) अद्वेषादिगुणवतां नित्यं.....(अ.सा. २२/७) अधम्मत्थिकाए..... (स्था. ५/३/४४१). अधर्मः = अधर्मास्तिकायः.... ( उत्त. २८ / ९ बृहद्वृत्तिः ) . १४२६ अध्यवसानम् = अन्तःकरण... ( आ.नि. ४६० गाथातः उत्तरं भा.गा. ९६ वृ. पृ. १२३) अध्यात्मभावनोज्ज्व..... (अ.सा. २० / ३२) अध्यात्ममत्र परम उपायः .... (यो.बि. ६८) अध्यात्मोपनिषद्बीज..... (सा.श. ८४) अनधिगततत्त्वबोधः = प्रमा.... (यो. वा.
•
२३७६ ७६ २५१०
२४६३
१/७/पृ.३१, यो.सू.१/७ वृ. पृ. १०) . १९५१ | अनुभूतिः प्रमाणम्.. ( ता.र. श्लो. ५) अनधिगततत्त्वबोधः पौरुषेयो.. (यो.सू.१/७ त.वै. पृ.१३१)..१९५० अनन्तः केवलो नित्यो.... ( यो. प्र. २८ ) .
अनन्त - दर्शन - ज्ञान - वीर्यानन्द... (प्र. चि. ७ / ४५५) अनन्तदर्शन-ज्ञान-सौख्य... (कु.प्र.प्र.का. ४३५/पृ.१६८ ) . १७०८ अनन्तधर्माध्यासितं वस्तु..... ( न्या. २९ वृ.). अनन्तमपरायत्तमनाबाध..... (न. त.सं. १०८)
. ६०६ २११५
२०१३
१४८६
....६७९
.......६७९
१८६८
२२३६
अनुभूतिश्च नः प्रमाणम्...(बृ.१/१/५)
.५९९
अनुयोजनं = सूत्रस्य अर्थेन..(स्था.१०/सू.९१८/पृ.५२४)...७ २८ | अनुवादादर- वीप्सा-भृशार्थ.... (स्था.सू.वृ.उद्धृ. २/३/८६, बृ.क.भा.१३०३ वृ., ध्या. श. ५३ वृ.) १६३४ अनेकद्रव्यात्मकैक्यप्रतिपत्तिनिबन्धनः......
(प्र. सा. ९३ वृ. पृ. १६३ )
२२०९