________________
शाखा - १६ : द्रव्यानुयोगपरिज्ञानप्राधान्यम्
लोकभाषामापेक्षरचनायां हेतुः (१६/१) शास्त्रपाठकानां सूचनानि (१६/२) द्रव्यानुयोगवाणीप्रशंसा (१६/३)
द्रव्यानुयोगवाणीप्रभावप्रदर्शनम् (१६/४)
___ द्रव्यानुयोगाऽभ्यासस्य लाभः (१६/५)
"समापत्ति विचार (१६/५) समापत्तेः फलम् (१६/६) खललक्षणम् (१६/७) सज्जनानां गुणग्राहकता (१६/७) ग्रन्थनिष्कर्षः (१६/७)
+ श्वानुभूतिमार्गः + मार्गाभिमुखदशाप्रादुर्भावः + मित्रा-तारादृष्टिविमर्शः + बलादृष्टिपरामर्शः + मार्गानुसारितालाभविचार + सम्यग्दर्शनलाभप्रक्रियाप्रदर्शनम् + दीप्रादृष्टिप्रकर्षः + स्थिरा-कान्तादृष्टिमीमांसा + योगपूर्वक्षेवापराकाष्ठा + इन्द्रियवञ्चनम् + प्रभादृष्टिप्रवेशः
অমিচেষ্টাৰেষ্ঠানমার + परादृष्टिप्रज्ञापना
अनन्तश्रमणलिड्गनिष्फलताबीनधोतनम् ग्रन्थिभेदगोचर अन्तरगोधमा
ग्रन्थिभेदहेतुलब्धिपञ्चकनिरूपणम् + आन्तरिकविधि-निषेधनिर्देश: + निषेधपरिणतिप्रकाराः २१०० + भवनाटकनिरीक्षणपद्धतिः
केवलज्ञानलाभप्रज्ञापना