________________
शाखा - १७ : गुरुपरम्पराप्रशस्तिप्रकाशनम्
श्रीटीरविनयभूरिक्तवना (१७/१) श्रीक्षेनरिक्तवना (१७/२) श्रीदेवभूरि-सिंहमूरिक्तवना (१७/३) 'गीतार्थ शब्दनिरूपणम् (१७/४) गुरुगुणप्रशंसा (१७/५) श्रीकल्याणविजयपत्तवना (१७/६)
श्रीलाभविजयस्तवना (१७/७)
श्रीजीतविनय-नयविनयक्त्तवना (१७/८) श्वगुरुनयविनयविशेषतादर्शनम् (१७/९-१०) ग्रन्थरचनाश्रेयोदानम् (१७/११)
के कलश:
ग्रन्थमहिमा (१)
द्रव्यानुयोगपरामर्शनिगमनम् (I) प्रबन्धद्वयमातिः (१) (II) अर्वाचीनप्रबन्धरचनाबीजाऽऽविष्करणम् (२) (III) शास्त्रसंन्यासहचारिणी ग्रन्थरचना (३)
(IV) ग्रन्थरचनाकालादिनिर्देशः (४)
द्रव्य-गुण-पर्याय रासक्तधकहक्तप्रतलेखकपुष्पिकाविन्यासः