________________
22
વિષય
શક્તિને આત્મકેન્દ્રિત કરીએ
अन्तरात्मदशाशुद्धि-वृद्धिविमर्शः . કિનારે આવેલો જીવ પણ બાહ્ય પ્રવૃત્તિથી
તણાઈ જાય
२५५९
शासनप्रभावनाहिना नामे अहिर्भुजता न पोषवी २५५९
प्रथमं प्रदीप्तं स्वगृहं विध्यापयेत् . આપણા આતમઘરને સાચવીએ
स्वात्मैव प्रथमं प्रतिबोद्धव्यः
જાતને ઉપદેશ આપવાની કળા કેળવીએ સામાયિકની યથાર્થ ઓળખાણ उचितानुष्ठानं प्रधानं कर्मक्षयकारणम् ૩૮ પ્રકારના સૂત્રોનો અભ્યાસ કરીએ स्वोपकारत्यागेन परोपकारकरणं निषिद्धम् . ધાર્મિક દાંભિકતાનો આંચળો ન ઓઢીએ क्षायिकदशायां सर्वोत्कृष्टपरोपकार
ન
सामर्थ्यम् .
ક્ષાયિકભાવવર્તી સર્વોત્કૃષ્ટ પરોપકાર કરે ગુણવૈરાગ્ય પ્રકૃષ્ટ વૈરાગ્ય तत्त्वज्ञानं शुद्धद्रव्यदृष्टिसम्पादकम् બાહ્ય મૂલ્યાંકન ન કરીએ, ન કરાવીએ तत्त्वज्ञानं परं हितम् .. ગુણવૈરાગીને મોક્ષકામના પણ ન હોય विहित निषिद्धयोः अपि परमार्थतः
समत्वम् उपादेयम् . શુદ્ધ સામાયિકચારિત્રની ઓળખાણ શુભાશુભ રાગાદિમાં સ્વત્વ-મમત્વબુદ્ધિને ન કરીએ
• विषयभार्गदर्शिका •
પૃષ્ઠ
२५५८
२५५९
शुद्धात्मस्वरूपं साधनीयम् .
મોક્ષમાર્ગમાં નિર્મળ ભાવની મુખ્યતા. શુદ્ધાત્મતત્ત્વની ભાવના કરીએ निर्मलभावना मोक्षमार्गप्राणभूता
વિષય
तत्त्वलासनथी भावनायोगनी निष्पत्ति..
ભાવના ભવનાશિની
कर्मनाटके आवरणशक्त्यादिकार्यविचारः खायो खापशमां रहीये.
संसारनाट भवानी दुजा शीजी खे
कर्मनाटके मिथ्यात्वादिकार्यविमर्शः
२५६०
२५६० मिथ्यात्वनो मतरना जेल.
२५६१ संसारनाम्यां डेवण पुछ्गल ४ नाये छे . २५६१ कर्मनाके भोक्तृत्वशक्ति- सहजमलादिकार्यविमर्शः
२५६१
. २५६२
मिथ्यारतितन्मयतामां ताहात्म्यमुद्धिने छोडीखे.
२५६२
नाम खात्मा भाग ल४वे नहि
२५६३
मूढतास्वरूपद्योतनम् ..
२५६३ संसारनाटडने मात्र भेनार साधक अर्मन बांधे
नामूढः लिप्यते
२५६४ | शुद्ध चैतन्यना अखंड पिंड उपर २५६४ દૃષ્ટિને સ્થાપીએ २५६४ योगोपयोगकर्मक्षेत्रविचारः
. २५६५ प्रवृत्ति पए। निवृत्तिना रंगे रंगायेली होय
. २५६५ शुद्ध परिशतिनो प्रादुर्भाव ......... २५६६ | मोहक्षोभशून्यः शुद्ध आत्मपरिणामः = चारित्रम् .
२५६६
શેય પ્રત્યે જ્ઞાનને ઉદાસીન બનાવીએ कर्मतापकं ज्ञानं = तपः
. २५६७
२५६७ तात्त्वि तपनी खोजज
ઉપવાસની સાચી ઓળખાણ
२५६७ कषायादिशोषणम् अतिशयेन आवश्यकम् .
२५६८ | अछाग्रही नयनुं अन्य नय द्वारा खंडन
પણ શાસ્ત્રમાન્ય
२५६८ २५६८ |र्मबंधनरहित खात्मानो साक्षात्कार २५६९ निर्मलज्ञानकार्यपरामर्शः
પૃષ્ઠ
२५६९
२५६९
२५७०
२५७०
२५७०
२५७१
२५७१
२५७१
२५७२
२५७२
२५७२
२५७३
२५७३
२५७४
२५७४
२५७५
२५७५
२५७५
२५७६
२५७६
२५७७
२५७७
२५७७
२५७८
२५७८
२५७८
२५७९