________________
C
द्रव्यानुयोगमाहात्म्यम् (१५/१-१)
श्रोतृलक्षणनिर्देशः (१५/१-२)
ज्ञानस्य महत्ता खद्योत - दर्दुरद्रष्यन्तौ च (१५/१-३,१-४,१-५) ज्ञानस्य एकादश प्रकाशः (१५/१-५) ऐकान्तिकाऽऽत्यन्तिककल्याणनिर्देशः (१५/१-५)
शाखा - १५ : ज्ञानमाहात्म्यम्
अकरणनियमः (१५/१-६)
त्रिविधवैयावृत्त्यनिरूपणम् (१५/१-६) ज्ञानस्य क्रियाऽपेक्षया महत्त्वम् (१५/१-७) केवलिसमो गीतार्थः (१५/१-७)
ज्ञानमाहात्म्यम् (१५/१-८)
उपमया ज्ञानमाहात्म्यम् (१५/२-१)
ज्ञानिनिश्रिताऽज्ञानी अपि मार्गस्थः (१५/२-२) उन्मार्गगामिनीवपरिचयः (१५/२-३,२-४)
बहिर्मुखि- पापश्रमणयोः परिचयः (१५/२-५) बाह्यक्रियामात्रकारिणां संयमाऽसफलता (१५/२-६) स्वोत्कर्षरसिकाः गुण-दोषविवेकशून्याः (१५/२-७) मायिनां गुणाः दोषरूपाः (१५/२-८) जिनशासनमहत्ता (१५/२-९) पार्श्वस्थादिपरिचयः (१५/२-९) गीतार्थ-ज्ञानिवचनमाहात्म्यम् (१५/२-१०)
इच्छायोगनिरूपणम् (१५/२-११)
संविग्नपाक्षिकस्य ज्ञानयोगमुख्यता ( १५/२-१२) श्रमणोपासक-साध्वोः ज्ञानादेः मुख्यामुख्यत्वम् (१५/२-१२) ज्ञानमुख्यताख्यापनपराणि आवश्यकादिवचनानि (१५/२-१३)