________________
વિષય
राग- ज्ञानयोः प्रतिभास्यप्रतिभासकसम्बन्धः
શુદ્ધોપયોગને પ્રગટાવીએ
मोहक्षोभविहीन आत्मपरिणामो धर्मः एकान्तोच्छेदः नययोजनप्रयोजनम् .
ઉપચરિતસ્વભાવગ્રાહક નયનો નિર્દેશ निरपेक्षानेकान्तस्यापि त्याज्यता નયયોજનાનું પ્રયોજન
चिन्ता-भावनाज्ञानादिकम् अभ्यसनीयम् માત્ર શબ્દાર્થજ્ઞાનમાં ન અટવાઈએ તવૃત્તિ-તાદાત્મ્યપરિણતિને પ્રગટાવીએ पदार्थवैशद्यापेक्षया
परिणतिवैशद्येऽधिकं यतनीयम् .
ચિત્તપરિણતિને નિર્મળ કરીએ
अनुपचरितस्वभावो गुण एव
અવ્યયાર્થને સમજીએ
उपचरितस्वभावाः पर्यायात्मकाः.
દેવસેનમતસમીક્ષા
ઉપચરિત સ્વભાવ પર્યાયાત્મક
पर्यायाणां द्रव्य-गुणाश्रितत्वम् द्रव्य-गुएा-पर्यायना लक्षानी वियारणा. गुणनिष्ठपर्यायविमर्शः.
ગુણમાં પણ પર્યાયો હોય છે !
પ્રતિક્ષણ વસ્તુપરિવર્તનનું અનુમાન एकगुणकालत्वादयः पर्यायाः પર્યાય ગુણાશ્રિત - અનુયોગદ્વાર
એકઅંશયુક્ત વર્ણાદિ પર્યાયસ્વરૂપ . पर्यायत्रैविध्यपरामर्शः
ગુણ-પર્યાયનો અભેદ પારમાર્થિક
देवसेनमतसमीक्षा
• विषयमार्गदर्शिका •
પૃષ્ઠ
વિષય
. २०७५ स्वभावनो गुएा-पर्यायमा समावेश योग्य. २०७५ | देवसेनमतमां सप्तभंगीव्यवस्थानी मंग २०७६ |सप्तभङ्गीप्रक्रियाप्रकाशनम् ... २०७७ देवसेनमतमां सप्तभंगीप्रडियालंग २०७७ | देवसेनसम्मतसामान्यस्वभावविभागमीमांसा २०७८ स्वतंत्र अस्ति नास्तिस्वभावनी आपत्ति २०७८ | गुड-शुण्ठीन्यायविमर्शः २०७९ | अतिरिक्त नित्यानित्याहि पांय
२०८१ ૨૧ સામાન્યસ્વભાવનું કોષ્ટક .
२०८२
२०८१ देवसेनहर्शित विशेषस्वभावविभाग પણ ન્યૂનતાગ્રસ્ત २०८२ | असद्भूतव्यवहारविषयविमर्शः . २०८२ सापद्धति अंथनी समीक्षा २०८३ |तात्त्विकव्यवहारनयमतद्योतनम्
२०७९
સામાન્યસ્વભાવની આપત્તિ
२०९०
२०७९ | देवसेनहर्शित सामान्यस्वभावविभाग न्यूनताग्रस्त २०९० एकविंशतिसामान्यस्वभावाऽऽपादनम्
. २०९१
२०८०
अपरभस्वभाव तथा परमापरमस्वभावनुं आपाहन २०९१ २०८० देवसेनसम्मतविशेषस्वभावविभागमीमांसा
२०९२
२०९२
२०८३ દ્રવ્યસ્વભાવપ્રકાશ ગ્રંથની સમાલોચના २०८४ तात्त्विव्यवहारथी संसारी व
भूर्त-अयेतनस्वभावविशिष्ट
२०८४
२०८४ मूर्त्ततादिकालावच्छेदेनाऽपि जीवे अमूर्त्तताद्यव्याघातः
२०८५
२०८५ तात्वि व्यवहारनयनी योजनाए २०८५ प्रदेशत्वं न साधारणगुणः
૨૦૮૬ | દેવસેનસંમત સાધારણગુણવિભાગ અનુચિત २०८६ | प्रदेशत्व । सामान्य गुण नथी २०८७ | चैतन्य - मूर्त्तत्वयोः विशेषगुणत्वमेव .
अनुपयरित-उपयरितस्वभाव गुएा-पर्याय स्व३५ २०८७
21
પૃષ્ઠ
२०८७
... २०८७
२०८८
२०८८
. २०८९
२०८९
२०९०
२०९२
२०९३
२०९३
२०९४
२०९४
२०९४
२०९५
२०९५
२०९६
२०९६
२०९६
. २०९७
देवसेनमान्य सामान्य- विशेषगुशविभाग योग्य. २०९७