________________
વિષય
ઉપચાર અનુચિત નથી . પુદ્ગલભિન્નદ્રવ્ય અમૂર્ત છે जिनमतं सर्वनयसमूहात्मकम् .
શ્વેતાંબર-દિગંબરશાસ્ત્ર સમન્વય છંદબંગ દોષ
व्यवहार, व्यवहार-निश्चय भने निश्चयमां हरीओ. व्यावहारिकसाधनायाम् इतिकर्तव्यता नास्ति उपचारनियमनविमर्शः.
પુદ્ગલમાં ઔપચારિક પણ અમૂર્તતા નથી : દિગંબર
ઉપચાર નિયમન વિચાર
કર્મબંધજનક - પરપીડાકારક ઉપચારને છોડીએ
• विषयभार्गदर्शिका •
પૃષ્ઠ
વિષય
२०२५ | संसारी व अने अर्भ वय्ये अविलस्त व्यवहार . २०२५ सम्मतितर्कवृत्तिपाठपरामर्शः
२०२६ अंत्यविशेषपर्यायपर्यन्त व्यवहार वियार २०२६ || संभतितव्याप्यागत पाहनी विचारला. २०२६ मिथोऽनुगतार्थविभजनविचारः. २०२६ अन्त्य विशेषपर्यायनी खोजजाए। . २०२७ यावत्पदार्थप्रकाशनम् . २०२८ | यावत् शब्द मर्याद्वावाय.
कर्कशपरिणामस्य त्याज्यता
સ્વપરિણામની કર્કશતા ત્યાજ્ય ...तो मिथ्यात्व-द्रुषाय-विषय 2णे चित्तवृत्तिप्रवाहविश्रान्तिः कर्तव्या. मिथःसम्बद्धार्थविभजनविमर्शः
અત્યંત સંબદ્ધ પદાર્થનું વિભાજન ન થાય : સંમતિકાર
सम्मतितर्कवृत्तिसंवादः
नव्यन्यायपरिभाषया सम्मतितर्कपदार्थपरामर्शः
२०२८ | नव्यन्यायपरिभाषा भुष अर्थघटन
२०२९
शरीरमां अमूर्त द्रव्यनी असर नथी हिगंजर २०२८ चरमविशेषधर्मपुरस्कारेण मिश्रार्थविभागः देहादौ अमूर्तत्वापादनम् . दृष्टांत द्वारा नव्यन्यायनी परिभाषानुं स्पष्टी४२ पुछ्ङ्गलपर्याय अमूर्तस्वभावप्रयुक्त नथी २०२९ अन्त्यविशेषस्य व्यावर्त्त સંસારી જીવમાં મૂર્તતા જ છે अस्मदीयदेहादौ अमूर्त्तत्वोपचाराऽभावः . આપણા શરીરાદિમાં અમૂર્તતાનો આક્ષેપ વ્યવહારયોગ્ય સ્વભાવોનો જ ઉપચાર થાય आरोपे प्रसिद्धे सति निमित्तानुसरणम् નિમિત્ત હોવા માત્રથી આરોપ ન થાય निष्प्रयोजनारोपाऽनङ्गीकारः.
२०२९ . २०३० २०३० દેહમાં ચૈતન્યઉપચાર વ્યાજબી २०३० ચરમ વિશેષપર્યાય અનિયત . २०३१ |पुद्गलनिमित्तं जीवपरिणमनम् २०३१ | निश्चय-व्यवहारसमन्वयनुं द्विग्दर्शन . २०३२ असद्भूतव्यवहारोपदेशः. २०३२ सद्दभूत नय प्रेमण परिएातिने प्रगटावे २०३२ | सिद्धसुखसिद्धिः ..
२०३३ | आत्मनि मूर्त्तत्वोपचाराऽऽशङ्का
२०३३
२०३३ | अन्त्यविशेषधर्मोपचारो न युक्तः
२०४८
२०३४ अगर भूर्तता होय त्यां अमूर्तव्यवहारनो निषेध २०४८ . २०३५ | अमूर्त्तताभिभवविमर्शः .
અમૂર્તતા તિરોહિત હોય ત્યાં અનન્ય મૂર્તતા २०३५ | वह भेडमेड : भगवती सूत्रव्याच्या २०३६ |पुद्गलमूर्त्ततानभिभवः
२०४९ २०४९ ......२०४९
२०५०
19
પૃષ્ઠ
२०३६
२०३७
२०३७
२०३७
२०३८
२०३८
२०३९
२०३९
२०४०
२०४०
२०४१
२०४१
२०४२
मिश्रद्रव्यमां खेडतरनिषेध असंगततानी वियारा २०४२ अभिभवनैयत्यनिरूपणम् .
२०४३
२०४३
२०४३
२०४४
......... २०४४
२०४५
२०४५
२०४६
२०४७
आत्मद्रव्यमां भूर्तत्वना उपयार विशेनी आशंका... २०४७