________________
शाखा - ११ : गुण- सामान्य स्वभावनिरूपणम्
गुणप्रकारकथनम् (अस्तिता, वस्तुता, द्रव्यता, प्रमेयता, अगुरुलघुता) (११/१ ) गुणप्रकारकथनम् (प्रदेशता, चेतनता, अचेतनता, मूर्तता, अमूर्तता) (११/२) प्रसन्य-पर्युदासप्रतिषेधनिरूपणम् (११/२)
प्रतिद्रव्यम् अष्टौ सामान्यगुणाः (११/२)
षोडशविशेषगुणप्रतिपादनम् (११/३) देव सेन दर्शितगुणविभागसमीक्षा (११/४) स्वभाव-विभावगुणविचारः (११/४ ) पुद्गललक्षणमीमांसा (११/४)
स्वभावनिरूपणम् (११/५)
अस्ति नास्तिस्वभावयोः सिद्धिः, अस्ति नास्ति स्वभावमयवस्तुनिरूपणञ्च (११/६)
नित्याऽनित्यस्वभावविचारः (११/७ )
नित्याऽनित्यस्वभावाऽस्वीकारे दोषः (बौद्धमतनिरासः) (११/८)
एकानेकस्वभावविचारः (११/९)
एकस्वभाव-नित्यस्वभावयोः भेदः (११/९)
वेदान्ताभिमतभेदद्विविधता (११/९)
भेदाभेदस्वभावप्ररूपणा (११/१०)
भव्याऽभव्यस्वभावप्ररूपणा, तदस्वीकारे च दोषनिरूपणम् (99/99)
'तथाभव्यत्व' विषयक विचारः (११/११)
'परमभाव' स्वभावस्य निरूपणम् (११/१२)