SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शाखा - ११ : गुण- सामान्य स्वभावनिरूपणम् गुणप्रकारकथनम् (अस्तिता, वस्तुता, द्रव्यता, प्रमेयता, अगुरुलघुता) (११/१ ) गुणप्रकारकथनम् (प्रदेशता, चेतनता, अचेतनता, मूर्तता, अमूर्तता) (११/२) प्रसन्य-पर्युदासप्रतिषेधनिरूपणम् (११/२) प्रतिद्रव्यम् अष्टौ सामान्यगुणाः (११/२) षोडशविशेषगुणप्रतिपादनम् (११/३) देव सेन दर्शितगुणविभागसमीक्षा (११/४) स्वभाव-विभावगुणविचारः (११/४ ) पुद्गललक्षणमीमांसा (११/४) स्वभावनिरूपणम् (११/५) अस्ति नास्तिस्वभावयोः सिद्धिः, अस्ति नास्ति स्वभावमयवस्तुनिरूपणञ्च (११/६) नित्याऽनित्यस्वभावविचारः (११/७ ) नित्याऽनित्यस्वभावाऽस्वीकारे दोषः (बौद्धमतनिरासः) (११/८) एकानेकस्वभावविचारः (११/९) एकस्वभाव-नित्यस्वभावयोः भेदः (११/९) वेदान्ताभिमतभेदद्विविधता (११/९) भेदाभेदस्वभावप्ररूपणा (११/१०) भव्याऽभव्यस्वभावप्ररूपणा, तदस्वीकारे च दोषनिरूपणम् (99/99) 'तथाभव्यत्व' विषयक विचारः (११/११) 'परमभाव' स्वभावस्य निरूपणम् (११/१२)
SR No.022382
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages360
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy