________________
दिक्पटग्रन्थसन्दर्भाः ग्रन्थे न्यस्ताः बहुत्र हि । तद्ग्रन्थानामतः सूचिरियमत्र प्रदर्श्यते ।।
દ્રવ્યાનુયોગપરામર્શકર્ણિકામાં ઉપયુક્ત દિગંબરગ્રન્થોની નામાવલી
(१) अष्टशतीभाष्य (आप्तमीमांसाभाष्य) *
(२) अष्टसहस्री (आप्तमीमांसाव्याख्या)
(३) आत्मख्याति
(४) आप्तमीमांसा
(५) आलापपद्धति
(६) इष्टोपदेश
(७) कार्त्तिकेयानुप्रेक्षा
(८) कार्त्तिकेयानुप्रेक्षावृत्ति
(९) गोम्मटसार
(१०) जयधवला ( कषायप्राभृतवृत्ति)
(११) जैनेन्द्रव्याकरणसूत्र (१२) ज्ञानार्णव (दिगंबरीय)
(१३) तत्त्वानुशासन (१४) तत्त्वार्थराजवार्तिक
(१५) तत्त्वार्थ श्लोकवार्तिक
(१६) तत्त्वार्थसर्वार्थसिद्धि
(१७) तत्त्वार्थसार
(१८) तत्त्वार्थसूत्रवृत्ति ( श्रुतसागरी) (१९) तत्त्वार्थधिगमसूत्र ( दिगम्बरीय )
(२०) त्रिलोकप्रज्ञप्ति (तिलोयपन्नति ) (२१) त्रैलोक्यदीपक
(२२) दर्शनप्राभृत
(२६) धवला ( षट्खण्डागमवृत्ति)
(२७) नयचक्र
(२८) नयचक्र विवरण
(२९) नय विवरण
(३०) नियमसार
(३१) नियमसारवृत्ति
(३२) न्यायकुमुदचन्द्र (३३) न्यायदीपिका
(३४) न्यायविनिश्चय
(३५) न्यायविनिश्चयविवरण
(३६) पञ्चसङ्ग्रह (दिगम्बरीय प्राचीन) (३७) पञ्चाध्यायीप्रकरण (३८) पञ्चास्तिकाय तत्त्वप्रदीपिकावृत्ति (३९) पञ्चास्तिकाय तात्पर्यवृत्ति (४०) पञ्चास्तिकायसङ्ग्रह
(४१) परीक्षामुख (४२) पुरुषार्थसिद्ध्युपाय
(४३) प्रमाणसङ्ग्रह
(४४) प्रमाणसङ्ग्रहवृत्ति
(४५) प्रमेयकमलमार्तण्ड
(४६) प्रवचनसार
(४७) प्रवचनसार तात्पर्यवृत्ति
(२३) द्रव्यस्वभावप्रकाश (२४) द्रव्यस्वभावप्रकाशवृत्ति
(४८) प्रवचनसार तत्त्वप्रदीपिकावृत्ति (४९) बृहत्स्वयम्भूस्तोत्र
(२५) धर्मशर्माऽभ्युदय
(५०) बृहद्रव्यसङ्ग्रह
* પ્રસ્તુત ગ્રંથોના પૃષ્ઠ ક્રમાંકની માહિતી માટે ભાગ - ૭ પરિશિષ્ટ - ૭ માં જુઓ - પૃષ્ઠ ૨૬૫૦ થી ૨૬૭૬
27