________________
• विषयभार्गदर्शिडा •
પૃષ્ઠ
વિષય
... १८७८ | निरवयव द्रव्यमां व्याप्यवृत्ति સંયોગનો અસંભવ .
१८७९
१८७९ | भेदधिक्कार- तद्वृत्तिसंवादः १८७९ अवयवमेध्थी उत्र संयोग-संयोगालाव १८८० માન્ય - નૃસિંહાશ્રમ
. १८८१ संपूर्णवृत्तिता अशुने गगनतुल्य बनावशे १८८१ विशेषाभावकूटस्य सामान्याभावव्याप्यत्वे १८८२
१८८२ यावविशेषाभाव सामान्याभावसाध १८८२ स्वरूपाऽसिद्धि-सिद्धसाधननिवारणम् १८८२ | स्व३५ सिद्धि घोषनुं निवारण १८८३ | सिद्धसाधन घोषनुं निवारा..
सम्य-निष्टुंपप्रतीति नैयायिङ भतभां असंगत १८८३ अनेकप्रदेशस्वभावाऽनङ्गीकारः दोषावहः
24
વિષય
એકપ્રદેશસ્વભાવનો અસ્વીકાર સદોષ
पापिद्वेषः त्याज्यः ...
અવયવકંપનથી અવયવીમાં કંપનની પ્રતીતિ અવિભક્તત્વનું અભિમાન ટાળીએ अस्तित्वादिस्वभावाः सिद्धवर्तिनः
सकम्पताऽकम्पतामीमांसा
અનેકપ્રદેશસ્વભાવનો અસ્વીકાર સદોષ अवयविनि अवयवगतकम्पनप्रतीतिविचारः અવયવ સકંપ, અવયવી નિષ્કપ : નૈયાયિક 'वस्त्रं कम्पते' - प्रतीति नैयायिमतमां असंगत પરંપરાસંબંધથી સકંપ બુદ્ધિ અનુપપન્ન ... 'वस्त्रं कम्पते' - वाक्यविचारः
नानाप्रदेशस्वभावसमर्थनम् .
અવયવીમાં સર્વથા એકસ્વભાવ સદોષ अंशे रक्ते सर्वत्र रक्तत्वापत्तिः.
તત્ત્વસંગ્રહની સ્પષ્ટતા .
અવયવ-અવયવીનો અવિષ્વભાવ સંબંધ . 'वस्त्रम् इह कम्पते, तत्र ने ि
જયરાશિભટ્ટનું અનેકાન્તવાદને અનુમોદન . અનેકાન્તવાદમાં વર્ધમાન ઉપાધ્યાયનો પ્રવેશ
આકાશ-અણુસંયોગની મીમાંસા
अनेकप्रदेशस्वभावोपदेशः
परिष्कारः
અનેકપ્રદેશસ્વભાવ વિચાર કોમળતા આપે सम्मतितर्कसंवादः .
બે પ્રકારની વૃત્તિતાની વિચારણા આકાશ પણ સાવયવ જ છે परमाणुवृत्तिताविचारः
१८८४ | परमाणु वृत्ति मनवानी खापत्ति १८८४ | खाश सावयव : सम्मतितर्ड व्याध्या १८८५ कर्मोच्छेदोपदेशः
१८८५ द्रव्यर्भरतां भावदर्भ वधु पणवान १८८५ | सप्तमविशेषस्वभावाऽऽख्यानम्. વિભાવસ્વભાવ નિષ્ઠુર જ્વર विभावपरिणामनी विचारणा
પૃષ્ઠ
१८९०
१८९१
१८९१
१८९१
१८९२
१८९२
१८९३
१८९३
१८९३
१८९४
प्रतीतिपरामर्शः
. १८८६ અવયવ-અવયવી વચ્ચે સમવાયસંબંધનું નિરાકરણ . ૧૮૮૬ | વિભાવસ્વભાવ વિના કર્મબંધનો અસંભવ શંકરમિશ્રમત વિચાર
અવયવ-અવયવી વચ્ચે અપૃથભાવ સંબંધ. अनेकान्तेऽन्यदर्शनिसम्मतिः.
१८८६ | उपाधिसम्बन्धयोग्यता विभावस्वभावः १८८६ | शुद्धात्मानो संसार असंभवित १८८७ विभावात्मा महारोगने राणीखे १८८७ विभावपरिणाम - विकल्पादिभ्यो विरन्तव्यम्. १८८७ विभाववणगाउमाथी छूटवानो उपाय १८८७ | विभावस्वभावः निराकार्य: .
૧૮૮૮ | શુદ્ધચૈતન્યસ્વભાવધ્યાનના સાત ફળને સમજીએ १८८८ | विरक्तो विमुच्यते
१८८९
अष्टमस्वभावव्याख्यानम्.
१९०१
१८८९ शुद्धस्वभावने प्रगटावी
१९०१
१८८९ |अशुद्धस्वभावने खोजजीओ
१९०१
१८९० | विभाव-अशुद्धस्वभावमां तावतनी विचारला.... १९०१
१८९४
१८९४
१८९५
१८९५
. १८९६
१८९६
१८९६
१८९६
. १८९७
१८९७
१८९७
१८९८
१८९८
१८९९
१८९९
१९००