________________
शाखा - १२ : विशेषस्वभावनिरूपणम्
दशविशेषस्वभावपरिचयः
(i) चेतनश्वभावनिरूपणम् (१२/१) (ii) अचेतनश्वभावप्ररूपणा (१२/१) (ii) आत्मनः सर्वथा चेतनतानिरामः (१२/२) (iv) नशब्दस्य अनेके अर्थाः (१२/२) (v) मूर्ताऽमूर्तस्वभावनिरूपणं तदश्वीकारे च दोषार (१२/३-४) (vi) एकाऽनेकप्रदेशस्वभावनिरूपणम् तदक्वीकारे च दोषाः (१२/५-६) (vii) द्विधा वृत्तिता, आकाशस्य च अप्रदेशता (१२/७) (viii) विभावस्वभावप्रतिपादनम् (१२/८) (ix) शुद्धाऽशुद्धस्वभावदर्शनम् (१२/९)
(x) उपचरितश्वभावदर्शनम् (१२/१०)
उपचरितस्वभावस्य द्विप्रकारता (१२/११)
एकविंशतिश्वभावनिरूपणनिगमनम् (१२/१२)
कालस्य पञ्चदशस्वभावाः (१२/१३)
प्रमाणलक्षणानां शतम् (१२/१४)
चतुष्प्रकारपकप्रक्षालनतो यशोलाभः (१२/१४)