________________
C शाखा - ९ : उत्पादादिविचारः
त्रिलक्षणात्मकं वस्तु (९/१)
एकत्रैव उत्पादादित्रैविध्य स्वीकारः (९/२) सुवर्ण (घट) द्रष्टान्तेन उत्पादादित्रैविध्यम् (९/३-४) उत्पादादौ भेदाभेदयोः सिद्धिः (९/४) कार्यवैविध्ये कारणवैविध्यसिद्धिः (९/५) प्रतिवस्तु अनेकात्मकतासिद्धिः (९/६) ज्ञानाद्वैतवादि योगाचारमतनिरासः (९/७ ) नैयायिकमतनिरासः (९/८)
त्रिव्रतद्वारेण त्रिलक्षणसिद्धि: (९/९) त्रयात्मकवस्तुनि अनन्तधर्मात्मकतासिद्धिः (8/s) अन्वय- प्रमेयत्व-ज्ञेयत्वादिषु नैयायिकमतनिरास: (९/९) सर्ववस्तुषु उत्पादादित्रिलक्षणसङ्गतिः (९/९) एकस्मिन्नेव द्रव्ये उत्पादादेः सर्वकालीनत्व स्वीकारः (९/१०) पर्यायार्थिकनयेन उत्पादादिभिद्धिः (९/११)
'क्रियमाणं कृतं ' मतसमर्थनम् (९/१२) उत्पन्नपदार्थे पुनरुत्पत्तिविचारणा (९/१३ ) केवलज्ञानादिगुणमाश्रित्य उत्पादादिसमर्थनम् (९/१४ पण) 'जुगवं दो नत्थि उवओगा' वचनभावार्थः (९/१६) निराकारभावेषु उत्पादादिसिद्धिः (९/१७)
उत्पादादीनाम् अनेकविधत्वम् (९/१८)
सभेद-प्रतिभेदम् उत्पत्तिस्वरूपनिरूपणम् (९/१९-२०-२१-२२) परमाणोः अनित्यतासिद्धिः (९/२२)
धर्मास्तिकायादीनाम् उत्पत्तेः समर्थनम् (९/२२) धर्मास्तिकायोत्पत्ती दिगम्बरमतसमीक्षा (९/२३) विनाशप्रकारनिरूपणम् (९/२४-२५)
'परिणाम' स्वरूपदर्शनम् (९/२४) द्विविधविनाशस्य परस्परवैलक्षण्यम् (९/२६) नयमाश्रित्य ध्रौव्यप्रकारप्रदर्शनम् (९/२७) त्रिविधार्थनिरूपणोपसंहारः (९/२८)