________________
शाखा - १० :
सम्यक्त्वाऽभावे चारित्राऽभावः (१०/१)
कदाग्रहे अपायाः (१०/२)
द्रव्यभेदनिरूपणम्
'अस्तिकाय 'शब्दविवरणं षद्रव्यविषये च अस्तिकायविचारणा (१०/३) धर्मास्तिकायस्य निरूपणम् (१०/४)
(i) पञ्चधा धर्मद्रव्यनिरूपणम् (१०/४) (ii) झषगतिकारणमीमांसा (१०/४) अधर्मास्तिकायस्य निरूपणम् (90/4)
(i) अनुमानेन अधर्मद्रव्यसिद्धिः (१०/५) (ii) अधर्मास्तिकायस्य कार्यतानिरूपणम् (१०/५) (iii) तृणारणिमणिन्यायदर्शनम् (१०/५) (iv) पञ्चधा अधर्मद्रव्यप्ररूपणा (१०/५)
(v) जले धर्मद्रव्यलक्षणस्य अतिव्याप्तिनिराकरणम् (१०/५) (vi) सिद्धगति-स्थितिविचारः (१०/५)
आकाशस्य गति-स्थितिकारणताशङ्कायाः वारणम् (१०/६) धर्माधर्मास्तिकाया स्वीकारे दोषापत्तिः (१०/७)
आकाशस्वरूपनिरूपणम् (१०/८)
(i) अनुमानेन आगमेन च आकाशद्रव्यसिद्धि: (१०/८) (ii) आकाश-तद्गुणविषये विविधशास्त्रमन्तव्यानि (१०/८)
(iii) लोकाऽलोकस्वरूपदर्शनम् अलोकस्य च आनन्त्यम् (१०/९)
कालनिरूपणम् (१०/१०)
(i) कालः पर्यायः, न तु द्रव्यम् (कालः उपचरितद्रव्यम्) (१०/१०) (ii) 'वर्तना' पर्यायनिरूपणम् (१०/१० )
(iii) जीवाजीवरूपः कालः (१०/११ )
(iv) निरुपचरितद्रव्यत्वेन कालसिद्धिः (१०/१२)
(v) कालः अपेक्षाकारणम्, मनुष्यलोकवर्ती, चतुर्विधः, अरूपी च (१०/१२)
(vi) अनुमानेन कालसिद्धिः (१०/१२)
(vii) कालविषयकमतद्वयमीमांसा (१०/१३)
(viii) साङ्ख्यादिमते स्वतन्त्रकालद्रव्यनिरासः (१०/१३)
(ix) कालविषयक दिगम्बरमतसमीक्षा (१०/१४-१५)
(x) ऊर्ध्वताप्रचय-तिर्यक्प्रचयद्वारेण कालद्रव्यसमीक्षा (१०/१६-१७-१८) (xi) काले द्रव्यारोपः (१०/१९)
जीव-पुद्गलद्रव्ययोः विचारः (१०/२० )