________________
शाखा - ६ : दिगम्बरसम्मत नयनिरूपणम्
षड्विधपर्यायार्थिकनयनिरूपणम् (६/१-६)
(i)
अनादिनित्यग्राहकः पर्यायार्थिकनयः (६/१) नित्यत्वस्वरूपविचार (६/२)
(ii)
सादिनित्यपर्यायार्थिकनयः (६/३)
(iii) अनित्यशुद्धपर्यायार्थिकनयः (६/४) (iv) अनित्याऽशुद्धपर्यायार्थिकनयः (६/४) (v) कर्मोपाधिनिरपेक्षनित्यशुद्धनयः (६/५) (vi) कर्मोपाधिसापेक्षानित्याऽशुद्धपर्यायार्थिकः (६/६)
नैगमनयभेददर्शनम् (६/७-१०)
(i) भूतकालीनार्थे वर्तमानाऽऽरोपः (६/७)
उपचारस्य चत्वारि दश वा निमित्तानि (छाट) भाविपदार्थे भूतकालाऽऽरोपः (६/९) (ii) वर्तमाननैगमनयः (६/१० )
(ii)
सङ्ग्रहनयनिरूपणम् (६/११)
व्यवहारनयस्य व्याख्या प्रकारादिदर्शनम् (६/१२) स्थूल सूक्ष्मत्वेन द्विधा ऋजुसूत्रनयः (६/१३ ) शब्द- समभिरूढनयोपदर्शनम् (६/१४) एवम्भूतनयप्रदर्शनम् (६/१५) अष्टाविंशतिनयनिगमनम् (६/१५) नवमूलनयनिरूपणोपसंहारः (६/१६)