________________
शाखा ८ आध्यात्मिकनयनिरूपणं देवसेनमतस्य च समीक्षा
अध्यात्मभाषया नयद्वैविध्यम् (८19) शुद्धाशुद्धनिश्वयविचारणा (८/२)
निरुपाधिक-सोपाधिकगुणविचारणा (८/२) स्वभावगुणपर्याय-विभावगुणपर्यायविचारणा
(८/२)
व्यवहारनयस्य भेद-प्रतिभेदनिरूपणम् (८/३) सद्भूताऽसद्भूतव्यवहारनयः (८/३)
सारोपानारोप सद्भूतव्यवहारनयः (८/४-५)
असंश्लेषित-संश्लेषिताऽसद्भूतव्यवहारनयः (८/६-७) दिगम्बरमताऽऽलोचनम् (CIC)
नघन्यादिविभागेन नयप्ररूपणा (८/९)
द्रव्य-पर्यायार्थरूपेण द्वौ नयौ, तयोः च सप्तनयेषु अन्तर्भावः (८/१०-१२) अर्पिता ऽनर्पितनयस्वरूपादिविचारणा (८/१०-११) ऋजु सूत्रनयस्य पर्यायार्थिकता (८/१३) चतुर्विधद्रव्यांशविचारणा (८/१३)
द्रव्यार्थिक-पर्यायार्थिकनययोः सप्तनयान्तर्भावस्य सिद्धिः (८/१४)
नैगमादिनयानां प्रदेशादिदृष्टान्तेन विचारणा (८/१५) ज्ञान-क्रियानययोः सप्तनयवृत्तिता (८/94)
दिगम्बरदेव सेनप्ररूपितनवनयनिरासः (८/१६) नयानां सप्तविधत्वसिद्धिः (८/१७)
प्रस्थकादिदृष्यन्तेन प्रदेशार्थनयविचारणा (८/१८)
व्यवहारनये उपचारवैविध्यम् (८/१९) नयवाक्यमपि सकलादेशस्वरूपम् (८/२०) निश्चयनयेऽपि उपचार- लक्षणयो: स्वीकृतिः (८/२०) सर्वनयानां सत्यत्व-मिथ्यात्वविचारणा (८/२०) निश्चयनय स्वरूपप्रदर्शनम् (८/२१)
९०५
अष्टविधः निश्वयनयविषयः (८/२२)
अष्टविधः व्यवहारनयविषयः (८/२३)
देवसेनमत परीक्षोपसंहारः (८/२४) मध्यस्थभावेन समालोचनायां दोषाऽभावः (८/२५)