________________
शाखा - ७ : उपनयपरामर्श
उपनयभेदनिरूपणम् (७/१)
सोदाहरणमद्भूतनयदर्शनम् (७/२-३) अद्भूतव्यवहारनयस्य विषयः (७/३) संज्ञादिद्वारेण भेदस्य दशविधत्वम् (७/४) असद्भूतव्यवहारनयस्य व्याख्या प्रकाराश्च (७/५)
एकविंशतिः उपचाराः (७/५) असद्भूतव्यवहारनयस्य भेदाः
(i) द्रव्ये द्रव्योपचार (७/६) (ii) गुणे गुणोपचार (७/७) (iii) पर्याये पर्यायाऽऽरोपः (७/८) (iv) द्रव्ये गुणोपचास (७/९) (v) द्रव्ये पर्यायाऽऽरोपः (७/९) (vi) गुणे द्रव्याऽऽरोपः (७/१०) (vii) पर्याये द्रव्याऽऽरोपः (७/१०) (viii) गुणे पर्यायारोपः (७/११)
(ix) पर्याये गुणोपचारर (७/११) विधा असद्भूतव्यवहारनयः (७/१२)
(i) स्वजातीयः असद्भूतव्यवहारनया (७/१३) (ii) विजातीयः असद्भूतव्यवहारनयः (७/१४)
(iii) स्वजातीय-विजातीयः अमद्भूतव्यवहारनयः (७/१५) विधा उपचरिताऽसद्भूतव्यवहारनयः (७/१६)
(i) स्वजातीयः उपचरिताऽसद्भूतनयः (७/१७) (ii) विजातीयः उपचन्तिाऽसद्भूतनयः (७/१८)
(iii) स्वजातीय-विजातीयः उपचरिताऽसद्भूतनयः (७/१८) उपनयनिरूपणोपसंहारः (७/१९)