SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ शाखा - ७ : उपनयपरामर्श उपनयभेदनिरूपणम् (७/१) सोदाहरणमद्भूतनयदर्शनम् (७/२-३) अद्भूतव्यवहारनयस्य विषयः (७/३) संज्ञादिद्वारेण भेदस्य दशविधत्वम् (७/४) असद्भूतव्यवहारनयस्य व्याख्या प्रकाराश्च (७/५) एकविंशतिः उपचाराः (७/५) असद्भूतव्यवहारनयस्य भेदाः (i) द्रव्ये द्रव्योपचार (७/६) (ii) गुणे गुणोपचार (७/७) (iii) पर्याये पर्यायाऽऽरोपः (७/८) (iv) द्रव्ये गुणोपचास (७/९) (v) द्रव्ये पर्यायाऽऽरोपः (७/९) (vi) गुणे द्रव्याऽऽरोपः (७/१०) (vii) पर्याये द्रव्याऽऽरोपः (७/१०) (viii) गुणे पर्यायारोपः (७/११) (ix) पर्याये गुणोपचारर (७/११) विधा असद्भूतव्यवहारनयः (७/१२) (i) स्वजातीयः असद्भूतव्यवहारनया (७/१३) (ii) विजातीयः असद्भूतव्यवहारनयः (७/१४) (iii) स्वजातीय-विजातीयः अमद्भूतव्यवहारनयः (७/१५) विधा उपचरिताऽसद्भूतव्यवहारनयः (७/१६) (i) स्वजातीयः उपचरिताऽसद्भूतनयः (७/१७) (ii) विजातीयः उपचन्तिाऽसद्भूतनयः (७/१८) (iii) स्वजातीय-विजातीयः उपचरिताऽसद्भूतनयः (७/१८) उपनयनिरूपणोपसंहारः (७/१९)
SR No.022380
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy