________________
शाखा - १ : द्रव्यानुयोगमाहात्म्यम्
ग्रन्थमङ्गलोपदर्शनम् (919)
प्रतिज्ञाप्रदर्शनम् (919)
अनुयोगस्वरूप-भेद-लक्षणनिरूपणम् (919)
द्रव्यानुयोगमाहात्म्यम् (१/२+३)
ज्ञानस्य मुख्यत्वम् (१/३)
दोषग्रस्ताऽऽहारग्रहणविषये विविधसूत्रमीमांसा (१/४ )
ज्ञानस्य बलवत्त्वम् (१/४)
द्रव्यानुयोगोत्कर्षविद्योतनम् (१/५)
प्रमाणवादतः साधुस्वरूपोपदर्शनम् (१/५)
शुक्लध्यानस्वरूपमीमांसा (१/६)
द्रव्य-गुणादिप्रज्ञातः शुक्लध्यानसम्भवः (१/६)
गीतार्थस्य परिचयः (१/७ )
इच्छायोगस्य स्वरूपम् (वाट)
गुरो: महत्ता (१/८
ज्ञानविषयकः मदः सन्तोषश्च त्याज्यः (१/९)