SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ शाखा - १ : द्रव्यानुयोगमाहात्म्यम् ग्रन्थमङ्‌गलोपदर्शनम् (919) प्रतिज्ञाप्रदर्शनम् (919) अनुयोगस्वरूप-भेद-लक्षणनिरूपणम् (919) द्रव्यानुयोगमाहात्म्यम् (१/२+३) ज्ञानस्य मुख्यत्वम् (१/३) दोषग्रस्ताऽऽहारग्रहणविषये विविधसूत्रमीमांसा (१/४ ) ज्ञानस्य बलवत्त्वम् (१/४) द्रव्यानुयोगोत्कर्षविद्योतनम् (१/५) प्रमाणवादतः साधुस्वरूपोपदर्शनम् (१/५) शुक्लध्यानस्वरूपमीमांसा (१/६) द्रव्य-गुणादिप्रज्ञातः शुक्लध्यानसम्भवः (१/६) गीतार्थस्य परिचयः (१/७ ) इच्छायोगस्य स्वरूपम् (वाट) गुरो: महत्ता (१/८ ज्ञानविषयकः मदः सन्तोषश्च त्याज्यः (१/९)
SR No.022378
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 01
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages432
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy