________________
[१७४]
२-उदेसा. पडिग्गरं संलिहित्ताणं, बेवमाया संजए। उगंधं वा सुगंधं वा, सव्वं मुंजे न झए ॥१॥ सेजा निसीहियाए, समावन्नो अ गोअरे । अयावयग सुच्चा णं, जश् तेणं न संथरे ॥२॥ तो कारणमुप्पएणे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेण, श्मेणं उत्तरेण य ॥३॥ कालेण निक्खमे निक्खू , कालेण य पमिकमे। अकालं च विवजित्ता (जा), काले कालं समायरे ॥४॥ अकाले चरिसि भिक्खू , कालं न पडिखेहिसि। अप्पाणं च किलामेसि, सन्निवेसं च गरिहसि ॥५॥ स काले चरे भिक्खू, कुजा पुरिसकारियं । अलानोत्ति न सोजा, तवा ति अहियासए ॥६॥ तहेवुच्चावया पाणा, जत्तगए समागया। तं उज्जुझं न गच्छिज्जा, जयमेव परक्कमे ॥७॥ गोबरग्गपविगो अ, न निसीइज्ज कत्थई । कहं च न पबंधिज्जा, चिटित्ताण व संजए ॥७॥ अग्गलं फलिहं दारं, क