________________
१७३] ताणं, वीसमेज्ज खणं मुणी ॥ ए३॥ वीसमंतो श्मं चिंते, हियम लालमट्टियो। जश् मे अणुगहं कुज्जा, साहू हुज्जाम तारियो ॥४॥ साहवो तो चियत्तेणं, निमंतिज्ञ जहक्कम । जर तत्थ के इच्छिज्जा, तेहिं सद्धिं तु मुंजए ॥ ए५॥ अह कोह न इच्छिज्जा तयो लुजिज्ज एक्कयो । बालोए जायणे साहू, जयं अपरिसामियं॥६॥तित्तगं व कमुशं व कसायं, अंबिलं च महुरं लवणं वा। एयलद्धमन्नत्थपनत्तं, महु घयं व मुंजिज्ज संजए ।ए॥ अरसं विरसं वावि, सूश्यं वा असूश्यं । उद्धं वा जश् वा सुकं, मंयकम्मासनोअणं ॥ एग ॥ जप्पएणं नाहीखिज्जा, अप्पं वा बहु फासुअं । मुहालद्धं मुहाजीवी, मुंजिज्जा दोसवज्जियं ॥ एए ॥ सुखहायो मुहादाई मुहाजीवी वि उखहा। मुहादाई मुहाजीवी, दो वि गच्छति सुग्ग; ॥ ति बेमि ॥१०॥श्य पिंडे सणाए पढमो उदेसो समत्तो ॥