________________
[१५४ सिरामि ॥५॥ से भिख्खू वा भिरकूणीवा संजय विरय पडिहय पच्चरुखाय पावकम्मे, दिया वा, रायो वा, एगयो वा, परिसागयो वा, सुत्ते वा, जागरमाणे वा, से कीमं वा, पयंगं वा, कुंथु वा, पिप्पिलियं वा, हत्थंसि वा, पायंसि वा, बाहुंसि वा ऊरंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, पडिग्गहंसि वा, कंबलंसि वा, पा. यपुच्छणं सि वा, गोच्छगंसि वा, उडगंसि वा, वा, दंडगंसि वा, सिज्जगंसि वा संथारगंसि वा, तहप्पगारेसु, उवगरणं जाए, तो संजयामेव, पडिलेहिय, पडिलेहिय, पमज्जिय, पमज्जिय, एगंतमवणिज्जा नोणं संघायमा. वज्जिज्जा ॥६॥
(अनुष्टुववृत्तम् ) अजयं चरमाणो य पाणयाई हिंसई ॥ बंधई पावयं कम्म. तं से होश कमुयं फलं ॥१॥ अजयं चिट्ठमाणो य, पाणयाई हिंसई ॥