________________
पुत्रादीनपरान् मृगानतिरुषा निघ्नंति सेयकिलः॥ सजीभूतघना पदुन्नतधनुः संलग्रसंढच्छरं नो पश्यंति समीपमागतमपि क्रुद्धं यमं लुब्धक। .:भावार्थ:-राजाओरुषी मृग छे ते लक्ष्मीरुपी अति चपल एवी पारधीर पकडेली मृगीने भोमववानी लालचथी पुत्र तथा भाई वगेरे रुपी बीजा मृगोने इर्षाथी अतिशय क्रोधायमान थई मारी नांखे छे. ते वखत पोतानी नजीक ऊभा थयेला, अने हाथमां धनुष्य पकडीने तेने बाण चढावीने मारवा माटे सज (तैयार) थयेला, एवा काळरुपी पारधीने पण देखता नथी. मृत्योर्गोचरमागते निजजने मोहेन यः शोककृत् नो गंधोपि गुणस्य तस्य बहवो दोषाः पुनर्निश्चित। दुःखं वर्द्धत एव नश्यति चतुर्वर्गो मतविभ्रमः । पापं रुक्क मृतिश्च दुर्गतिरथ स्यादीर्घसंसारिताः।४५॥
भावार्थ:-आ लोकमां जे कोई मूर्ख पोतानुं माणस मरवा मांड्यु जाणीने मोहथी शोक करवा मांडे छे तेने फाय