SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ लोकमसिद्धपुरतीर्थजलार्द्ध भोक्ष्यन् लोकेष्टतीर्थमरुतो विधिपूर्वमेतान् । अब्.................... ................... ॥४९॥ ओं ह्रीं लोकाभिमततीर्थदेवेम्य इदं...........स्वाहा । ___ एवं जलदेवताः प्रसाद्य तत्पूजां जलाशयमध्ये प्रविश्य मंत्रमिमं पठित्वा प्लावयेत् । ॐ" एतां भोक्योंबुभारानुरुहदसरितां श्यादिगंगादिदेव्यस्तीर्थानां मामधाद्या इम उदधिसुरास्तोयधीनामिमेमी । अन्येषां चार्पितार्घा निजनिजसलिलश्रीविलासैजिनेंदोभ-12 शक्तिपहाः प्रतिष्ठाभिषवमहकृते सारयंत्वेतदर्णः " ॥ ५० ॥ इति पूजाप्लावनमंत्रः । ततः शक्रास्तज्जलेन कलशान् पूरं पूरं तीरे प्रस्तीर्य चंदनस्रदूर्वादर्भादिमिरभ्यर्च्य तन्मुखेषु ,यादिमंत्रपूतं पल्लवफलं विन्यस्य कृतकलशोद्धारमंत्रोपहारोपस्कारानेतानेकशः स्वयमुद्धृत्योद्धृत्य तत्क्षणसंमानितपुरंध्रीपाणिपछेषु समर्प्य शेषकलशान्निजकरकमलैरुद्वहतो | Dil लोकप्रसिद्ध” इत्यादि श्लोक पढकर “ओं ह्रीं लोकाभिमत " इत्यादि कहकर । आठवें पत्रपर स्थित देवताकी जलादि अष्ट द्रव्यसे पूजा करे ॥४९॥ इसप्रकार जलदेवताओंको पूजासे प्रसन्न करके जलाशयमें घुसकर इस आगेके “ओं एतां " इत्यादि श्लोकमंत्रसे उस लिखित कमलपत्रका विसर्जन कर दे (छोड़ दे)॥५० ॥ उसके बाद वे इंद्र उस Receneeeeeeeeeeee
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy