SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्र० सा० भा टी० कन्कन्छन् अ०२ अना ___ओं ही सीतोदाविद्धमहाह्रददेवेभ्य इदं............... । सिंधुप्रवेशपथतोयविभूति भोक्ष्यन् श्रीमागधादिविबुधान विधिपूर्वमेतान् । अब्................................................ ॥ ४६॥ __ओं ही लवणोदकालोदमागधादितीर्थदेवेभ्यः इदं ........ । सिंधुप्रवेशपथतोयविभूतिमोक्ष्यन् श्रीभागधादिविवुधान विधिपूर्वमेतान् । .................. ॥४७॥ ओं ह्रीं सीतासीतोदामागधादितीर्थदेवेभ्यः इदं...........। संख्यातिगांबुनिधिनीरविभूति भोक्ष्यन् क्षारादिवारिधिसुरान विधिपूर्वमेतान्। अब्................................................ ॥४८॥ ओं ह्रीं संख्यातीतसमुद्रदेवेभ्यः इदं ... ................ । “ओं ह्रीं सीतोदाविद्ध" इत्यादिसे चौथे पत्रपर जलादि अष्ट द्रव्य चढावे ॥ ४५ ॥ सिंधुप्रवेश" इत्यादि श्लोक पढकर “ओं ह्रीं लवणोद" इत्यादिसे पांचवें पत्रपर जलादि अष्ट द्रव्य चढावे ॥४६॥ " सिंधुप्रवेश" इत्यादि श्लोक पढकर “ओं ह्रीं सीतासीतोदा" इत्यादिसे छठे पत्र पर जलादि अष्टद्रव्य चढावे ॥४७॥ “ संख्यातिगां" इत्यादि श्लोक पढकर "ओं ही संख्या" इत्यादिसे सातवें पत्रपर जलादि अष्टद्रव्य चढावे ॥४८॥ कन्न्लन्छन्न्न्कन्सन्न्कन्सन्छन् mastami e ॥ ३३ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy