________________
विंबं छादयिता तदंशुनिवहै राहो द्विजा महो
दूर्वापिष्टपयोघृताक्तजतुधूपेनेशदिश्यय॑से ।। ३५॥ हे राहो आगच्छ राहवे स्वाहा।।
षष्ठे षष्ठ उपेत्य मासि तपनस्येंदोस्तमोविंबवद्विबादिबमधश्चरन्मलिनयत्रंशद्धमैस्तद्वियत् । दर्शातेधिवसनिहोर्ध्वदिशि तत्केतो सकुल्माषकं
स्फूर्जत्केतुसहस्रदेह सकुशं विल्वाड्यधूपं भज ॥ ३६॥ हे केतो आगच्छ केतवे स्वाहा।
एते सप्तधनुःप्रमाणवपुरुत्सेधा नवापि प्रहाः
शश्वञ्चंद्रबलाबलाप्यसदसदानस्फुरद्विक्रमाः । यह राहुकी पूजा हुई ॥३५॥ “षष्ठे " इत्यादि श्लोक पढकर “हे केतो" इत्यादिसे आह्ना
नादि करे फिर ओह्रींमें " केतवे" लगाकर जलादि अष्ट द्रव्य चढावे । यहां कुल्माष (कुहालथी) के चूनको दर्भके ईधनसे पकावे तथा घी मिले हुए कच्चे वेलकी धूपसे आहूतियां दे।
यह केतु ग्रहकी पूजा दुई ॥३६ । उसके वाद " पते "इत्यादि श्लोक पढकर “ओं ह्रीं"IRI
उन्न्न्न्क न्सन्छन्द
-