________________
प्र०सा०
॥ ४०॥
मुमुक्षूणां प्रेखन्नखमणिमयूखव्यतिकरादर्भीक्ष्णं शीर्षाणि प्रणतिषु पुनः शेखरयतः । भवांभोधेः सेतूनृषिवृषभपादान् वृषसृजः सृजामः श्रीखंडद्रवतिलकलक्ष्मीविलसितान् ॥ १७ ॥ गंधं । गुणग्राम प्रेमगुणन परिणामोल्बणमनोवचः कायोपायार्जित सुकृतपुंजप्रतिभटैः । शरण्यत्रैगुण्यप्रणयनमनाचार्यचरणानुपस्कुर्मोऽमीभिस्त्रिभिरमलशाल्यक्षतचयैः ॥ १८ ॥ अक्षतं । | दृढ म्युद्यद्भक्तिप्रणतमुमनोमौलिसुमनः समागच्छद्भृगोन्मदनमकरंदैकाचभिः । परागोद्गाराभिः प्रवरसुमनोभिः सुमनसां नमस्या नमो मुनिपरिवृढांघी नघहृतः ॥ १९ ॥ पुष्पं । | विचित्रैस्त्वग्नासानयनरसनाह्लादनगुणैर्यथास्वं रुक्मादिप्रकृतिषु सुपात्रेषु निचितैः । परब्रह्मास्वादप्रमद्भरनिर्वाणमनसां क्रमेणाचार्याणां वयमुपचरामश्चरुवरैः || २० || चरुं । | विसर्पत्कर्पूरप्रणयमधुरा मोदनयनप्रियार्चिः संदोह प्रमथिततमः स्तोमसुभगैः । प्रदीपैरुद्दीपीकृतसुकृतपाथेयसुपथां स्फुरच्छायीकुर्मश्चरणकमलान्यार्यमहताम् ॥ २१ ॥ दीपं । इमैर्धूमैर्धूमध्वजमुखपतद्धूपपटलाद्विसर्पद्भिः स्वैरं प्रतिदिशमुपास्तिव्यसनिनाम् । मनांसि प्रीणद्भिः सुसितमनसाचारचतुरैः स्वयं धूपायामश्चरणवरधौरेयचरणान् ॥ २२ ॥ धृपं । | जगल्लक्ष्मीलीलातरलघवलापांगसुभगस्मितच्छायैः श्रेयश्चयमुदयदोजः फलयितुम् । सुरभ्यैश्चोचाम्रक्रमुकफलपूरप्रभृतिभिः फलैः स्फारीकुर्मो गणिचरणपीठाग्रधरणीम् ॥ २३ ॥ फलं ।
0000000
प०शि०
॥१४०॥