SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उन्न्न्न्न्छ सांविग्नप्रियधर्मभक्तिरसिका मेधाविनेयात्मनां कर्तुं सूरिवरैरनुग्रहमिमां सर्वज्ञवाक्पद्धतिम् । तां न्यस्तामिह पुस्तकेष्वधिकृतश्रीदेवतांगेषु वा सद्वस्त्रैः परिधापयामि विविधैः सद्बोधसंसिद्धये॥१२॥वस्त्रं । गंधाढ्योदकधारया हृदयहृद्धैर्विशुद्धाक्षतै रोचिष्णुप्रसवैर्विचित्रचरुभिः स्फारस्फुरद्दीपकैः । गीर्वाणस्पृहणीयधूमविलसद्धूपैः सुधारुकफलस्तोमैः स्वस्तिकपूर्वकैश्च रचितं श्रुत्यै ददे विभोः ॥ १३ ॥ | पुष्पांजलिः । नमोस्तु श्रुतज्ञानभक्तिकायोत्सर्ग करोम्यहम् णमो अरहंताणमित्यादि। * देवि श्रीचतुराननप्रभुमुखांभोजाधिवासोत्सवे ब्राह्मि ब्रह्मकलाविकाशिनि जगन्मातस्तमोनाशिनि । शएतानस्खलितस्वभक्तिनटितानध्यास्य शश्वद्यशोविद्यायुवसुविक्रमैरुपचिनु ब्रह्मादियज्ञे धिनु ॥ १४ ॥ एतत्पठित्वा प्रणमेत् । इति श्रुतपूजाविधानम् । अथ गुरुपूजा। सदा सम्यक्त्वार्के प्रतपति विधूतांधतमसं लसद्विश्वालोकं विलसति विताकनयने । भजते ये वृत्तामृतमृषिजने संविभजते घटत्पुष्टिं तेषामिह गणभृतां भानुचरणाः ॥ १५ ॥ | पादुकास्थापनम् । इमास्तिस्रो गुप्तीरिव शमयितुं कल्मषरजश्चरंती चिऽछक्तीरिव बहिरुतान्वेष्टुमहितान् । सुवर्णालूनालात्सुरभिवपुराप्तानुपतिता लुठंतीरब्धाराः क्रमभुवि गुरूणां प्रणिदधे ॥ १६ ॥ जसधारा । १ अब गुरु पूजा कहते हैं। न् -
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy