________________
लन्डन्न्लन्कन्छन्
एवमग्न्यादिभ्योपि । अथ पुनस्तामेव प्रतिमां जिनमंत्रेण सप्तवारानभिमंत्र्याकरशुद्धिं विदध्यात् । जिन-2 मंत्रो यथा । ओं अर्हद्भयो नमः, पादानुसारिभ्यो नमः, कोष्ठबुद्धिभ्यो नमः, बीजबुद्धिभ्यो नमः । सावधानिभ्यो नमः,परमावधिभ्यो नमः, ओं ह्रौं वल्गु २ निवल्गु २ महाश्रवण । ओं ऋषभादिव|र्धमानेभ्यो वषट् वौषट् स्वाहा ॥ अथाभिषेकः ।
पूरं पूरमयस्तटावधिपयः सिंघोपसत्यामरैईस्ताहस्तिकयार्पितैगेललुलन्मुक्ताफलस्रग्भरैः । श्रीखंडवचर्चितैः परिदिनश्रीकर्मणा भर्मणात् कृष्णैः साष्टसहस्रमानकलितैः कुभैः सिताब्जाननैः ॥ ६४ ॥ आतोयध्वनिगीतमंगलरवैः सहर्षहर्षाता देवानां नटदप्सरोगणवपुः श्रीभिश्च कीर्णेवरे । पार्श्वेन्द्रासनभास पांडुकशिलासिंहासने प्राङ्मुखं
सौधर्मप्रमुखा निवेश्य जिनपं जन्मन्यसिंचत् किल ॥ ६५॥ उसी प्रतिमाको जिनमंत्रसे सातवार मंत्रित करके आकरशुद्धि करे। वह जिनमंत्र “ओं ? अर्ह " यहांसे लेकर " स्वाहा" तक है । अब अभिषेक वर्णन करते हैं । " पूरं " इत्यादि तीन श्लोक पढकर कलशोंपर पुष्प अक्षत और नलको क्षेपण करे ॥६४।६५६६ ॥ “गोवृl"