________________
प्र०स०
भान्टी०
.
५॥
अ०४
संश्लिष्टं हक्सहस्रावितव्यघृणिफणारत्नरुक्तृप्तवाल
अनौद्यापीडमईच्छ्रितमहि यमधौमि पनासमेतम् ॥ ६१॥ हे धरणेंद्र आगच्छागच्छ धरणेद्राय स्वाहा........................ ।
वैरिस्तंवेरमास्रोल्लसदरुणसटाटोपशुभ्रांगभीकृ-- द्वालेंदुस्पर्द्धिदंष्टोत्क्रमखरनखरारक्तहक सिंहसंस्थम् । कुंतास्त्रं रोहिणीष्टं कुवलयसुमनः स्रक श्रितां शंभयुक्तं
ज्योत्स्ना पीयूषवर्ष यज यजनपरं सोममधैं महामि ॥ ६२ ॥ हे सोम आगच्छागच्छ सोमाय स्वाहा.................................... । एवं सत्कृत्य दिक्पालानेभ्यो मंत्रैः पुनर्ददे । अकुंडे सप्तशः सप्तधान्यमुष्टिभिराहुतिः ॥६३॥
ओं क्रौं इंद्राय स्वाहा । अनेन जलपूर्णकुंडे सप्तमे सप्तधान्यमुष्टिमिरिंद्राहुतिं दद्यात् ।। इत्यादि बोलकर धरणेद्रको अर्घ चढावे ॥६१ ॥ “ वैरिस्तं " इत्यादि तथा “ हे सोम II इत्यादि बोलकर सोम दिक्पालको जलआदि अष्ट द्रव्य चढावे ॥ ६२ ॥ “ एवं " इत्यादि। तथा “ ओं आं" इत्यादि बोलकर
" इत्यादि बोलकर जलसे भरे हुए कुंडमें सातवार सात धान्योंकी मुठी ॥९५॥ भरकर आहूतियां दे ॥ ६३॥ इसीतरह अग्नि आदिके कुंडमेंभी जानना। उसके बाद फिर हा